________________
राष्ट्रकूट राजा कर्क २ जानां ताम्रपत्रो
२७ जगामामरं ॥ [ १७ ] येनं श्वेतातपत्रप्रहरविकर व्राततापात्सलीलं जग्मे नासीरधूलीघवलितशि
२८ सौ वल्लभाख्यः सदाजौ । श्रीमद्गोविन्दराजो जितजगदहितस्त्रेण वैधव्यदक्षस्तस्यासीत्सू
२९ नुरेकः क्षणरणदलितारातिमत्तेभ [ कु]म्भः ॥ [ १८ ] तस्यानुजः श्रीभुवराजनामा महानुभावो
३० प्रहतप्रतापः[ । ] प्रसाघिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव[ ॥ ] [१९] जाते यत्र
३१ चराष्ट्रकूटतिल के सद्रूपचूडामणौ [ गु]र्व्वी तुष्टिरथारिवलष्ये जगतः सुस्वामिनि ३२ प्रत्यहं[ । ]सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रान्तिकामासीद्धर्म्मपरे गुणा बीजुं पतरूं - प्रथम बाजु
३३ मृतनिधौ सत्यव्रताधिष्ठिते ॥ [२०] हृष्टो नहं ( । ) योरिथजनाय सर्व्वं सर्व्वस्वमानन्दितबन्धुवर्ग' प्रादात्प्ररुष्टो हरति
10
३४ स्म वेगात्प्राणान्यमस्यापि नितान्तवीर्य्यः " ॥ [ २९ ] रक्षता येन निःशेषं चतुरम्भोषिसंयुतं । राज्यं र्धर्मेण लो
३५ कानां कृताहृष्टिष्परा हृदि ॥ [ २२ ] तस्यात्मजो जगति ( । ) सत्प्रथितोरुकी - र्त्तिग्गोविन्दराज इति गोत्रललामभूत
३६ स्त्यागी पराक्रमधर्ने प्रकटप्रतापसन्तापिहितजनो जनवल्लभोभूत् ॥ [२३] पृथ्वीवल्लभ इति च
३७ प्रथितं यस्यापरं जगति नाम [ । ] यश्च चतुरुदधिसीमामेको वसुधां वशे चक्रे । [ २४ ] एकोप्यनेकरूपो यो द
३८ दृशे भेदवादिभिरिवात्मा । परबलजल घिमपारन्तरन्स्वदोर्भ्यारणे रिपुभिः " [ २५ ]एको निर्हेतिरहं गृहीत
३९ शस्त्रा इमे परे बहवो" यो नैवं विधमकरोच्चित्तं स्वप्नेपि किमुताजौ ॥ [ २६ ] राज्याभिषेककलशैरभिषिच्य
४० दत्तांरालधिराजपरमेश्वरतां (1) स्वपित्रा । अन्यैर्म्महानृपतिभिर्बहुभिः समेत्य स्तम्भादिभि
૪ શાર્દૂલવિક્રીડિત न्वहं वां
૧૭૪ સુધરા २ शिरसा ૩ છંદ ઉપજાતિ શ્વાસ પૈઠણુ દાનપત્રમાં આવતા નથી. છ છંદ ઈંદ્રવા ८ ૧૦ આ શ્લાક માત્ર કાવી દાનપત્રમાં જ જાય છે. ११ वा धर्मेण १२ ७६ भने त्यागी १४ धन ૧૫ આ અને પછીના બે લેાકા કાવી દાનપત્રમાં જ આવે છે. वसंततिला १८वां जा.
े. २६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
૫ વાંચા ૭ હું આ वर्गः भने प्रादात्रुष्टो वसंततिला १७ भूत १६ बहवः १७ ७६
www.umaragyanbhandar.com)