SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ राष्ट्रकूट राजा कर्क २ जानां ताम्रपत्रो २७ जगामामरं ॥ [ १७ ] येनं श्वेतातपत्रप्रहरविकर व्राततापात्सलीलं जग्मे नासीरधूलीघवलितशि २८ सौ वल्लभाख्यः सदाजौ । श्रीमद्गोविन्दराजो जितजगदहितस्त्रेण वैधव्यदक्षस्तस्यासीत्सू २९ नुरेकः क्षणरणदलितारातिमत्तेभ [ कु]म्भः ॥ [ १८ ] तस्यानुजः श्रीभुवराजनामा महानुभावो ३० प्रहतप्रतापः[ । ] प्रसाघिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव[ ॥ ] [१९] जाते यत्र ३१ चराष्ट्रकूटतिल के सद्रूपचूडामणौ [ गु]र्व्वी तुष्टिरथारिवलष्ये जगतः सुस्वामिनि ३२ प्रत्यहं[ । ]सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रान्तिकामासीद्धर्म्मपरे गुणा बीजुं पतरूं - प्रथम बाजु ३३ मृतनिधौ सत्यव्रताधिष्ठिते ॥ [२०] हृष्टो नहं ( । ) योरिथजनाय सर्व्वं सर्व्वस्वमानन्दितबन्धुवर्ग' प्रादात्प्ररुष्टो हरति 10 ३४ स्म वेगात्प्राणान्यमस्यापि नितान्तवीर्य्यः " ॥ [ २९ ] रक्षता येन निःशेषं चतुरम्भोषिसंयुतं । राज्यं र्धर्मेण लो ३५ कानां कृताहृष्टिष्परा हृदि ॥ [ २२ ] तस्यात्मजो जगति ( । ) सत्प्रथितोरुकी - र्त्तिग्गोविन्दराज इति गोत्रललामभूत ३६ स्त्यागी पराक्रमधर्ने प्रकटप्रतापसन्तापिहितजनो जनवल्लभोभूत् ॥ [२३] पृथ्वीवल्लभ इति च ३७ प्रथितं यस्यापरं जगति नाम [ । ] यश्च चतुरुदधिसीमामेको वसुधां वशे चक्रे । [ २४ ] एकोप्यनेकरूपो यो द ३८ दृशे भेदवादिभिरिवात्मा । परबलजल घिमपारन्तरन्स्वदोर्भ्यारणे रिपुभिः " [ २५ ]एको निर्हेतिरहं गृहीत ३९ शस्त्रा इमे परे बहवो" यो नैवं विधमकरोच्चित्तं स्वप्नेपि किमुताजौ ॥ [ २६ ] राज्याभिषेककलशैरभिषिच्य ४० दत्तांरालधिराजपरमेश्वरतां (1) स्वपित्रा । अन्यैर्म्महानृपतिभिर्बहुभिः समेत्य स्तम्भादिभि ૪ શાર્દૂલવિક્રીડિત न्वहं वां ૧૭૪ સુધરા २ शिरसा ૩ છંદ ઉપજાતિ શ્વાસ પૈઠણુ દાનપત્રમાં આવતા નથી. છ છંદ ઈંદ્રવા ८ ૧૦ આ શ્લાક માત્ર કાવી દાનપત્રમાં જ જાય છે. ११ वा धर्मेण १२ ७६ भने त्यागी १४ धन ૧૫ આ અને પછીના બે લેાકા કાવી દાનપત્રમાં જ આવે છે. वसंततिला १८वां जा. े. २६ Shree Sudharmaswami Gyanbhandar-Umara, Surat ૫ વાંચા ૭ હું આ वर्गः भने प्रादात्रुष्टो वसंततिला १७ भूत १६ बहवः १७ ७६ www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy