SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ध्रुषसेन १ लानां पतरांगो अक्षरान्तरे पतरूं पहेलं १४ मानकनदर्शयत्यस्तु वो विदितं यथा हस्तवप्राहरण्यो पतरूं बीजुं १५ भद्रेणिकाग्रामपूर्वदक्षिणसीम्नि नट्टकपुत्रग्रामसीमसन्धौ पादा१६ वर्तशतद्वयं सभूतवर्त सहिरण्यादेयं हस्तवप्रवास्तव्यब्राह्मणभट्टिगुहभट्टिभ्यः १७ भार्गवसगोत्राभ्यः बढजसब्रह्मचारिभ्यः मया मातापित्रोः पुण्याप्यायन यात्म२० उदकातिसग्र्गेण ब्रह्मदायो निसृष्टः २७ शुष्ककोटरवासिनःकृष्णाहयोहि जायन्ते ब्रह्मदेयं हरन्ति ये सं २०० १० भाद्रपद ब १३ २८ स्वहस्तो मम महेसामन्तमहाराजध्रुवसेनस्य दूतकः रुद्रधरः लिखितं किवाकेन ૧ મળ પતરા ઉપરથી. પહેલી ૧૩ પંક્તિ માટે જુઓ એ. ઈ. વો. ૧૧ પા. ૧૦૪ ૨ વાંચો काननु ३ पया हरण्यां ४ वांय। वात ५ पांया नायात्म ६ पांया महा २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy