SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ शीलादिन्य ३ जानां खेडानां ताम्रपत्रो २४३ अक्षरान्तर पतरूं वीजें पंक्ति ४७ पछी ४८ धवलसकल .... .... ... ... .... पं.४९-५४ द्विषतां परममाहेश्वरः श्रीशैलादित्यः कुशली सर्वानेव समाज्ञापयत्येवमस्तु वा विदितं यथा मया मातापित्रोः पुण्याप्यायनाय गिरिनिर्झरविनिर्गतखेटकवादंस्तुस्थितचातुविद्यसुमान्यतापसगात्रसब्रह्मचारिब्राह्मण सान्दपुत्रब्राह्मणनाधुल्लायखेटककेदारे नगरकपथके देयापल्लिग्रामे दक्षिणपरसीम्नि वरुणाम्बिलिकवक्करकेदारक[ शछित ]सिद्धक्षेत्रं रज्जुकविरकपन्नष्टखेटकमानेन श्रीहिपिदकद्दारा षड्भिः खण्डैरवस्थितं यत्र प्रथमखण्डस्याप्यालानपूर्वतः ग्रामादुत्थितः रोहिणीयर्जग्रामयायी पन्था दक्षिणतः दोध्वकसरोटपरतः कवि स्थाविकग्रामादुस्थितः गण्डुकग्रामयायी पन्थाः दन्तुरपेचकशालिक्षेत्रं तथा द्वितीयखण्डं यस्य पूर्वतः करिल्याविकग्रामादुत्थितः गहन ।। ५४ ॥ पं.५५-६२ ग्रामयायीपन्थाः दक्षिणतः रोहिणीयर्जग्रामसीमा अपरतः तापसपल्लिकामाम. सीमा उत्तरतः रविकोणक्षेत्रं नवमिदमाप्या[ टनविश्याई ]सकेदारिकभूमिकं सार्द्धक्षेत्रं ३ तथा सुराष्ट्रकष्टकालक्ष्योदकप्रबद्धजम्बुवानरग्रामे पूर्वसीम्नि आदि. त्यदास भागिसकाख्या प्रकृष्टपरिखा विंशतिभूपादावर्तपरिसरा वापी यस्याः पूर्वतः वराहम्मणिकग्रामसीमा दक्षिणतो बृहत्वापी अपरतः लाभदारल्लकप्रकृष्टक्षेत्रं उत्तरतः ब्राह्मणस्वामिकप्रकृष्ट क्षेत्रं भूः खण्डावस्थितं अशीतिभूपादावर्त परिमाणं क्षेत्रद्वयं १ खण्ड दक्षिणपरसीम्नि दधित्थः प्रकृष्टं एकोनपञ्चाशद्भपादावतपरिमाणं यस्य पर्वतः दिव्यकनक्षेत्रं दक्षिणतः गर्गरक्षेत्रं अपरतः भीमक्षेत्रं उत्तरतः रमसालिकावापी द्वितीयखण्ड दक्षिणपरसीम्नि विनामेश्वरप्रकृष्टं चतुस्त्रिंशद्भु. पादावर्तपरिमाणं यस्य पूर्वतः आदित्यदासक्षेत्रं दक्षिणतः लोहारपादकग्रामसीमा अपरतः ब्राह्मण रौप्यशर्मसीमा-हककण्डनादीनां क्षेत्रं उत्तरतः रौग्धिनदिन कामाप्रकृष्टगर्गक्षेत्रं नवमुदवापीसहितं सार्द्धक्षेत्रं इत्थं सोट्टङ्क सोपरिकरं सम्भूत शालिप्रत्यक्ष सधान्य हिरन्योदयं सहसोपरोधं सोत्पद्यमानवृष्टिकं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्राह्मणदायब्राह्मणविंशतिरहितं भूमिछिद्रन्यायेनाचन्द्रार्का ।। ६२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy