________________
२४०
गुजरातना ऐतिहासिक लेख
४४ नि तेषामप्यतिसरलमन प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभि
नन्दितोच्छ्रितोत्कृष्टधवलधर्म्मध्वजप्रकाशितनिजैवशो दे
४५ [ व ]द्विजगुरून्प्रति येथर्हमनवरत प्रवर्तितमहोद्दङ्गादिदानव्यसनानुपजातसन्तोष - पाचोदार कीर्ति पतिपरंपरादन्तुरितनिखिल दिक्च
४६ [क्रवालः ] स्पष्टमेव यथार्थं धर्मादित्यापरनामा परममाहेश्वरः श्री खरग्रहस्तस्याग्रजन्मन×कुमुदषण्ड श्रीविकासिन्या कलावतश्चन्द्रिक -
४७ [येव की ] धवलितसकल दिग्मण्डलस्य खण्डिता गुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोगायाः क्षोण्या पत्युं श्रीशीला
४८ [दित्य ] स्य सूनुन्नवप्रालेयकिरण इव प्रतिदिन संवर्द्धमानकलाचक्रवाल केसरि' न्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवा
४९ [ल]ङ्कुर्व्वाणँ शिखण्डिकेतर्क इव रुचिमच्चूडामण्डने प्रचण्डशक्तिप्रभावश्वच शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलय
५० [ नम्भोधरा ]निव परगजानुदय एव तपनबालातप इव संग्रामे मुष्णन्नभिमुखा - नामान् द्विषतां पर [ म* ] माहेश्वरः श्रीशीलादित्यः ]
५१ [ सर्व्वने ]व समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्याप्यायनाय श्रीत्रलभ्यां[ अभ्यन्त ]रिकापूर्व्वनिविष्टडुड्डाविहार
परिकल्पित[ ? ]क्कुक्कुराणक[ ? ] श्रीमनिविष्टाचार्य्यभिक्षुविमलगुप्तकारितविहारे चतुर्द्दिशाभ्यागताभिक्षुसंघाय शयनासनग्लान भैषज्य चीवरि - कापिण्ड
५२
....
५३
....
मेतत्परिबद्वपादमूल प्रजीवनाय विहारस्य खण्डस्फुटितप्रतिसंस्कारणाव गन्धकुटी च भगवतां बुद्धानां पूजास्नपनगन्धधूपपुष्पादिपरिचर्य्यार्थं सुरा[ ष्ट्रेषु ] ५४ [ इम. निका ]मण्डलीस्थलयां कसकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातप्रत्ययः सधान्यहिरण्यादेयः सदशापराधः सोत्पद्यमान
....
१५ विष्टिकै सर्व्वर|जकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेकाह्मदे यरहितो भूमिच्छिद्र - न्यायेना चन्द्राकर्णव क्षितिसरित्प
५६ र्व्वतसमकालीनं उदकातिसर्गेण धर्म्मदायो निसृष्टः [ 1 ] यतोस्य डुड्डाविहार आर्य्यभिश्क्षुसंघस्योपरिलिखितक्रमेण विनियोग कैश्विद्वा
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१ वंशो २ पांच यथा उपायो कीर्तिः ४पङ्क्ति ५ पत्युः वा केसरीन्द्र. ७। कुब्र्वाणः ८ वां केतन पांच मण्डनः. १० वा मायूंषि. ११ वा पहेलो भूलथी मेव। छे. १२ पांथे। विष्टिकः.
www.umaragyanbhandar.com