SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २०८ गुजरातना ऐतिहासिक लेख २७ ल[क्षा ]लिताग्रहस्तारविन्द कन्याया इव मृदुकरग्रहणा [ दमन्दी ] कृतानन्दवि [षि ]र्व्वसु [ घरायाः ]का[ र्मु ]के धनुर्वेद इव संशोधिताशेषलक्ष्य २८ [ कला ]पः प्रणतसामन्तमण्डलो[ तमाङ्गधृतचूडारत्नायमानशासनः ] परममाहेश्वरपरमभट्टारकमहाराजाधिराज [ परमेश्वर ] पतरूं बीजुं १ चक्रवर्त्ति श्रीधरसेनस्तत्पितामह भ्रातृश्री शीलादित्यस्य शार्ङ्गपाणेरिवाङ्गज[ न्मनो भ ] क्तिबन्धुरावयवकल्पितप्रणतेरतिधलया दूरं तत्पादा २ रविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्यमम लितोत्तमाङ्गदेशस्यागस्त्य - स्येव राजर्षेर्द्वाक्षिण्यमातन्वानस्य प्रब[ ल ] ३ धवलिन्ना यशसां वलयेन माण्डितककुभानभसि यामिनिपतेर्व्विनिम्मताखण्डपरिवेषमण्डलस्य पयोदश्याम [शि ] ४ खरचूचुकरुचिरसह्यविन्ध्य - - स्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः गुत्रियशोशु ५ कभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शौर्य्यमप्रतिहतिव्यापारमानमितप्रचण्डरिपुमण्डलं मण्डलाग्रमि ६ वावलम्बमानः शरदि प्रसभमाकृष्ट [ शि ]लीमुखबाणासनापादितप्रसाधनानां परभुरों विधिवदाचरितकरग्रहणः पूर्व्वमेव विवि ७ घवर्णोज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पुनः पुनरुक्तेनेव रत्नालङ्कारेणालङ्कृतश्रोत्रः परस्फुरत्कटकविकटकीटपक्षरत्नकिर ८ णविच्छिन्नप्रदानसलिलनिवहावसे कविलसन्नवरौ बषैङ्करमिवाग्रपाणिमुद्वहन धृतविशालरत्नवलयजलधिवेलातटायमानभु ९ जपरिष्क्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनः तस्याग्रजो परमहीपतिस्पर्शदोषतगणाधियेव लक्ष्म्या स्वयमति स्पष्टचेष्टमाश्लि १० ष्टाङ्गयष्टिमतिरुचिरतरचरितगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभस वशीकृतप्रणतसामन्तसामन्तचक्रचूडा ११ मणिमयूखखचितचरणकमलयुगलः प्रोद्दामोपारदोर्द्दण्डदलितद्विषद्वर्गदर्पः प्रसर्पत्पटीय प्रतोप्लोषिताशेषशत्रुम पं. २७ शंथे। रविन्दः थं । यामिनीपतेर्विनिर्मिता, स्त्ररनी निशानीयो जड़ पं. ४ बांयें शुचि. पं. प्रतिहत, पं. भुवां पं. ७ वांगे ज्ज्वलेन; परिस्फुर. पं. ८ शैवलाकार; द्वहन. पं. ए पाया नाशनधियेव. पं. १० वा यष्टिर, पं. ११वांचे प्रोद्दामोदार; शत्रुवशः Shree Sudharmaswami Gyanbhandar-Umara, Surat स्पष्ट छ. व www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy