SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ३० षणजनितकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकाल. ङ्कारविभ्रमामलश्रुतविशेषः प्रदानसलिलक्षा३१ लिताग्रहस्तारविन्दः कन्याया इव मृदुकरग्रहणादमन्दीकृतानन्दविधिर्वसुन्ध. रायाः कार्मुकेधनुर्वेद इव संभाविताशेषलक्ष्य. ३२ कलापः प्रणतसामन्तमण्डलोत्तमाङ्गधृतचूडारत्न[ 1 ]यमान शासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरच३३ क्रवर्तिश्रीधरसेनस्तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरियाङ्गजन्मनो भक्तिब धुरावयवकल्पितप्रणतेरतिधवलया दूरं तत्पा. २४ दारविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्य स्यैव राजर्षदक्षिण्यमातन्वानस्य प्रबलधवलिम्नाय३५ शसां वलयन मण्डितककुभा नभसि यामिनीपतेविडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयु३६ गायाः क्षित - पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशेङ्. शुकभृतः स्वयंवरमाल्यामिवराज्यश्रियमर्पियन्त्या x क३७ तपरिग्रहःशौर्य्यमप्रतिहतव्यापारमानमितप्रचण्डरिपुमण्डलमण्डलाममिवावलम्बमानः शरदि प्रसभमाकृष्टशिल३८ मुखबाणासनापादितप्रसाधनानां परभुवां विधिवदाचरितकरमहणः पूर्वमेव विविध वर्णोज्वलेन श्रुतातिशयेनोद्भासितश्र३९ वणः पुणेः पुनरुकेनेव रत्नालङ्कारेणालङ्कृतश्रोत्रः परिस्फुरत्कटकविकटकीटपक्ष रत्नकिरणमविच्छिन्नप्रदानसलिलनि४० वहावसेकविलसन्नवशैवलाङ्कुरमिवाग्रपाणिमुद्वहन् धृतविशालरत्नवलयजलधिवेला. तटायमानभुजपरिष्वक्तविश्व४१ म्भरः परममाहेश्वरः श्रीध्रुवसेन+कुशली सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो - पुण्याप्यायनाय ४२ महिछ [क ]विनिर्गतमहिछकवास्तव्यतचातुविद्यसामान्यकौशिकसगोत्रवाज सनेयसब्रह्मचारिज [1]ह्मणवप्पपुत्रभट्टिभटाय ४३ शिवभागपुरविषये दक्षिणपट्टे पट्टपद्रकग्रामः सोद्रनः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्यादेयस्सद४४ शापराधस्सोत्पद्यमानविष्टिकस्सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रसदेवब्रह्म देयरहितः भूमिच्छिद्रन्यायेना४५ चन्द्रार्कापर्णवक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसगर्गेण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्म१ वाया यशसा २ वन्यिा श्रियमर्पयन्त्याः कृ; 3 वांया शिली; ४ वाया पुनः; ५ वाया चेत्युक्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy