________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलं १ ओं स्वस्ति विजयस्कन्धावारात् सिरिसिम्मिणिकावासकात् प्रसभप्रणतामित्राणां
मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तमहारशत२ लब्धप्रतापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीतलावाप्त
राज्यश्रियः परममाहेश्वरश्रीभटादिव्यवच्छि३ नराजवशान्मातापितृचरणारविन्दप्रगतिप्रविघौताशेषकल्मषः शैशवात्प्रभृति खङ्ग
द्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितस४ त्वनिकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसहतिः सकल.
स्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्व५ र्यराजशब्दो रूपकान्तिस्थैर्यगांभीर्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदश
गुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणव६ दपास्ताशेषस्वकार्यफल [: ] प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयि.
हृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्री७ गुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविसृतजाहवीजलौघप्रक्षालिताशेषकल्मषः
प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रि८ तः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशीक्षा विशेषविस्मापिताखिलधनुर्द्धरः
प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मादायानामपा९ कर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिताश्रीसरस्वत्योरेकाधिवासस्य संहताराति
पक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपा१० स्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुयातस्सकलजगदानन्द
नात्यद्भुतगुणसमुदयस्थगितसमग्रदिङमण्डलः समरशतविजयशो११ भासनाथमण्डलाग्रद्युतिभासुरतरांसपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरापरवि___भागाधिगमविमलमतिरपि सर्वतः सुभाषितल१२ वेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगांभीर्यहृदयोपि सुचरितातिशयसु
व्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुगनृपति१३ पथविशोधनाधिगतोदप्रकीर्तिः धर्मानुपरोधोज्वलतरीकृतार्थसुखसंपदुपसेवानिरू
__ ढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः १४ तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीया
मपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञावायो संहतिः २ पायी शिक्षा
नात्यद्भुतपद्यतिभासुरतराषितल-
गोपि सुचरिताति।
-
-
-
.-.-...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com