________________
धरसेन ४ थानां ताम्रपत्री
पतरूं बीजें
१८७
१ प्रत्यलोदग्रवाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुःप्रभावपरिभू
तास्त्राको२ शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेन
स्तस्यानुजः ३ तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपप्रसाधयिता
विषयाणा मू४ र्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिमिर्मनुरिव स्वयमभ्युपपन्नः
प्रकृति५ भिरधिगतकलाकलापः कान्तिमान्निवृतिहेतुरकलङ्क x कुमुदनाथः प्राज्यप्रतापा
स्थगितदिगन्तरालप्रध्व६ सितध्वान्तराशिस्सततोदितसविता प्रकृतिभ्यः परंप्रत्ययमर्थवन्तमतिबहुतिथप्र
योजनानुपन्धमागम७ परिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृ
द्धिविधानजनितसंस्का८ रस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृ
दुहृदयः श्रुतवानप्य९ गम्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदयसमयसमुपज
नितजनतानुरागपरि१० पिहित भुवनसमर्थितप्रथितबालादित्य द्वितीय नामा परममाहेश्वरः श्रीधुवसेन
स्तस्य सुतस्तत्पादकम११ लप्रणा[ मध रणिकषणजनितकिणलाञ्छधनललाटचंद्रशकलः शिशुभाव[ एव ]
श्रवणनिहितमौक्तिकालङ्कार१२ विभ्रमामलश्रुतविशेषः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदुकरम
हणादमन्दकृितानन्द १३ विधिवसुन्धरायाः कार्मुकधनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः प्रणतसाम
न्तमण्डलोत्तमानधृतचूडा१४ [ र नायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर
चक्रवर्तिश्रीधरसेन x कुशली १५ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो ४ पुण्याप्यायनाया
नर्तपुरविनिर्गत कासरग्रामपं. १ बायो विध्वंसित. ५. ३ वांयामपि; विषयाणां. पं. ५पाया प्रतापस्थगित. ५.६ वाया प्रध्वंसित नुबन्ध.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com