SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ नं. ७१ ધરસેન ૪ થાનાં તામ્રપત્ર* सं. 3२६ भाषाः सु. १० આ તામ્રપત્ર લગભગ બે માસ પહેલાં મી. બરજેસે મને આપ્યાં હતાં. તેનું અક્ષરાંતર આની નીચે આપેલું છે. તેને તરજુમો અને વિવેચન ઈ. એ. વ. ૧ માં પાને ૧૪ મે આપેલ છે. अक्षरान्तर १ स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोगसंस तप्रहारशतलब्धप्र. २ तोगत्प्रतापोनतदानमानार्जवोपार्जितानुरागादंनुरक्तमौलिभृतश्रेणीबलावाप्तराज्य श्रियःपरममाहे. ३ श्वरश्री भटार्कादव्यवच्छिन्नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषक ल्मषःशैशवात्प्रभृतिखड्गद्वितीयबा४ हुरेव समदपरगजघटास्फोटनप्रकाशितँप्रकाशितसत्वनिकषःतत्प्रभावप्रणतारातिचू- . डारत्नप्रभासंसक्तपादनख• ५ रश्मिसंहतिःसकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थ राजशब्दो ___ रुपकान्तिस्थैर्यगाम्भीर्य६ बुद्भिसंपद्भिःस्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानःशरणागताभयप्र दानपरतयातृणवदपास्ता• ७ शेषस्स्वकार्यः फलप्रार्थनाधिकार्थप्रदानानान्दतविद्दस्तुहृत्प्रणयिहृदयःपादचारीव सकलभुवनमण्डलोभोगप्रमोदः ८ परममाहेश्वरःश्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूरवसंतानविसृतजाह्नवीजलौघु__ प्रक्षालिताशेषकल्मषःप्रणयि. ९ शतसहस्रोपजीव्यमानसंपद्रुपलोभादिवश्रितः सरभसमाभिगाभिकैर्गुणैःसहजशक्ति शिक्षाविशेषशेषविस्मापिता१० खिलधनुर्धरःप्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामपकर्ता प्रजोपघा तकारिणामुपप्लवा११ नां दिर्श[ दर्श ]यिता श्रीसरस्वत्योरेकाधिवासस्य संहितौरातिपक्षलक्ष्मपिरिभो गंदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिव*न.मा.. . . . . १०.पा. १९ तथा . . . . . १४ 31. मार. ७. visi.२ १ वांया विजयस्कन्धावार ... वासक २ वाया सपत्न वाया संप्रहार ४ पाया प्रतापःप्रतापोपनतः ५ अनुरागात् eiswi वार . या मौलिभृतमित्र श्रेणी ७ प्रकाशित मे पार पाया ८वाये। संसक्तसव्यपाद पांया रखनादन्वर्थ १० स्वकार्यफल: पाया मगर स्वकार्यफलप्रार्थ ... ११ नाभा मण्ड छे. १२ वाया श्री महाराजगुह ... १३ वांया निवृत्त १४ वांया विक्षालित १५ वाया उपजीव्यभोगसंपत् ५५ ५8 मीन छ. १६ वाया सरसमा १७ या विशेष वार १८पाया दर्शयिता १४ वांया संहता २० पाया परिक्षोम १५ पाया कमोप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy