SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १७२ गुजरातना ऐतिहासिक लेख १५ नाथमण्डलाप्रद्युतिभासुरतरान्सपीठोदू[ ढ ] गु [ रु ]मनोरथमहाभा[ २ ]:सर्व्व [विद्या ]परावर[ वि ]भागाधिग१६ मविमलमतिरपि सर्वतस्सुभाषितलवेनापि सुखोपपा[ द ]नीयपरि [ तो ]षः समग्र लोकागाधगाम्भी१७ ठहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्व[ भा ]वः खिलीभूतकृतयुगानृप सिपथ[ दि ]शोघ१८ नाधिगतोदप्रकीर्द्धिर्मानुपरोघोज्ज्वल[ त]रीकृतार्थसुखसम्पदुपसेवानिरूढधर्मा [दि त्यद्विती[य]नामा पर१९ ममाहेश्वरःश्रीशीलादित्यस्तस्यानुजस्तत्पादानुध्यातः[स्य]यमुपेन्द्रगुरुणेव गुरुणात्या. दरवत[1]समभिल२० षणीयामपि राजलक्ष्मी स्कन्धासक्तां. परमभद्रइव घुर्य्यस्तदाज्ञासम्पादनैकरसत [यै]वोद्वहन्मेदसुखरतिभ्या२१ मनायासितसत्वसपत्तिः प्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठो पि परावज्ञाभि२२ मानरसाना[ थगित ]मनोवृत्तिः प्रणतिमेका परित्यज्य प्रख्यातपौरुषाभिमानैरप्य रातिभिरनासादितप्र[ति ] [ कि [ यो]२३ पायाकृतनिखिलभुवनामोदविमलगुणसतिप्रसभविघटितसकलकलिविलसितगति नींच ]जनाधि२४ रो[ हि]भिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयःप्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविद क्ष[ क्षि ]तिपाति २५ लक्ष्मीस्वयंग्रहप्रकाशितप्रविरपुरुषप्रथमसेम्याधिगमःपरममाहेश्वरः श्रीखरग्रहस्तस्य तमयस्वत्पादा२६ नुध्यातः स[ क ]लविद्याधिगमविहितनिखिलविद्वज्जनमनः परितोषातिशयः सत्वस म्पदा त्यागौदार्येण च २७ विगतानुसन्धान[1]शमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षिताणकशा[ २ ] २८ [ के ]लाथोकचरितगहरविभागोपि परमभद्रप्रकृति[ २ ]कृत्रिमप्रथ[ यविनय ] १वाया रांस २ बाय। लक्ष्मी वाया न्खेद ४ वाय। सत्त्वसंपत्ति ५ वांया नालिङ्गित ५ वयोमेकां पांस। संति ८वांश विपक्षक्षितिपतिवांया प्रवीरपरुषप्रथममंख्याधिगमः १० वांया सत्त्व ११ वातानेक १२ वाय। कलालोक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy