SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १५२ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पहेलुं पतरूं १ ओं' स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुल बलसम्पन्न मण्डलाभो - गसंसक्तप्रहारशतलब्घप्रतापा २ प्रतापोपनतदानमानार्जवोपार्जितानुरगादन र क्तमौलंभृतश्रेणीबलावाप्तराज्यश्रीर्यः परममाहेश्वरश्रीभटा ३ दव्यवच्छिन्नर । जवङ्गन्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृतिखङ्गद्वितीयबाहुरेव सम ४ दपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभाव प्रणतारा तिचूदरत्नप्रभासंसवतपादनखरश्मिसङ्कृतिः सक ५ लस्मृतिप्रणीत मार्गसम्यक्परिपालनप्रजा हृदयरञ्जनान्वर्थराजशब्दः रूपकान्तिस्थैर्य्यगाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशा ६ ङ्कद्रराजोद घित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया त्रिर्णवदपास्ताशेषस्वकार्य्यफलं प्रार्थना ७ धिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुह ८ सेनस्तस्य सुतस्तत्पादन खमयूख सन्तान विसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमान ९ सम्पद्रूपलोभादिवाश्रितः सरभसमा भिगामिकैर्गुणै सहज शक्तिशिक्षा विशेषविस्मापिताखिलधनुर्द्धरः प्रथमनर पति १० समतिसृष्टानामनुपालयिता धर्म्मदायानां अपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा ११ सस्यै सहतारातिपक्ष लक्ष्मीपरिभोगदक्षविक्रमोः विक्रमोपसंप्राप्त विमलपार्थिवश्रीः परममाहेश्वरैः श्रीधरसेनः १२ तस्य सुतः तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमप्रदिङ्मण्डलः समरशतविजयाँशोभा 12 १३ सनाथमण्डलाग्रयूँ तिभासुरतरान्सँपीठो दूढगुरूमनोरथमहाभारः परविभागाधिगम विमलमतिर - । ८ वाया चूडा. ८ वा शशाङ्काद्विराजो. १० विक्रमो १४ माहेश्वरः 14वां विजय १ भूग पतशंभांधी. २ रिलरूपे उपाय मैत्रकाणामतुल ४ पसांनां ताम्रपत्र।मां सपत्न सभेक्ष छ लुग्यो . ४.वा. पा. ३१८ या शो माटे .. वो ४८ पा. २०७६ वां । तृणां व युति १७ फल: श्रियः ७ वां वंशान्माता. १२ वा संहता. १७ वां तरांस. ८ वां गुरु. Shree Sudharmaswami Gyanbhandar-Umara, Surat सर्व्वविद्या www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy