________________
१४९
ध्रुवसेन २ जानां ताम्रपत्रो अक्षरान्तरमांथी अमुक भार्ग
पतरूं बीजूं ३१ ... ... ...
परममाहेश्वरः श्रीध्रुवसेनकुशली सानेव यथा संबद्धयमानकां ३२ समज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय गिरिनगरवि
निर्गतखटकनिवासिभारद्वाजसगोत्रच्छंदोगसब्रह्म. ३३ चारिणे ब्राह्मण स्कन्दवसुपुत्रब्राह्मणमात्राकालाय खेटाहारविषये कोणकपथके हस्ति
कपल्लिकाग्रेमे अपरोत्तरसीग्नि खटक३४ मारेन ब्रीहिपिटकचतुष्टयवापं सारसकेदारसंज्ञितं क्षेत्रं सभ्रष्टीकं यत्राघाटनानि
पूर्वस्यान्दिशि अङ्कोलिकेदारः जरपथश्च ३५ दक्षिणस्यान्दिशि मलिवापिवहः भर्तीश्वरतटाकवहश्च अपरस्यान्दिशि मातजके
दाराः तथा मलिवापी । वीरवर्मतटाकपरिवाहश्च । ३६ उत्तरस्यान्दिशी वीरवर्मतटाकं । आदित्यभटसङ्कभ्रष्टि इन्द्रवर्मसङ्कभ्रष्टीच ।
एवमेतच्चतुराघाटनविशुद्ध क्षेत्रं सभ्रष्टीकं सोद्रङ्गं
३९ ...
...
... धर्मदायो निसृष्टो ... ...
... ... ... दूतकोत्र सामन्तशीलादित्यः ४४ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवत्रभट्टिना ॥ सं ३०० १० २ ज्येष्ठ
सु ४ स्वहस्तो मम
૧ મૂળ પતરામાંથી. પહેલી ૩ પંક્તિ માટે જુઓ ઇ. એ. વ. ૬ પા. ૧૨ ૨ વચિા નશા ય વાંચો खेटक ४ पांया च्छन्दो.-५ वांया प्रामे , वांया खेटक ७ वांया दिशि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com