________________
गुहसेननां ताम्रपत्रो १४ दपास्ताशेषस्वकार्यफलः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहे
श्वरः श्रीमहारा१५ जगुहसेनः [॥] तस्यसुतस्तत्पादनखमयूखसंताननिवृत्तजाह्नवीनलो[ लौ -
विक्षालिताशेषकल्मषः प्रणयिशत१६ सहस्रोपजीव्यभोगसंपतरूपलोभादिवा[ श्रि ]तस्सरसमाभिगामिकैर्गुणैः सहज
शक्तिशिक्षाविशेषविस्मा१७ पिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयित्वा धर्म्य[ M ]दाया
नमपाकर्ता १८ प्रजोपघाटकारिणामुपप्लवानाम् दर्शयित्वा श्रीसरस्वत्योरेकाधिवासस्य संहताराति
पतरूं बीजुं १९ पक्षलक्ष्मीपरिक्षोभदेक्षविक्रमः क्रमोपसंप्राप्त विमलपार्थिवश्रीः परममाहेश्वरः महाराज२० श्रि(श्री) धरसेनः कुशली सर्वानेवायुक्तकविनियुक्तकद्राङ्गिक महत्तरचाटभटध्रुवा
विकरणिकदण्डपाशिक२१ राजस्थानीयकुमारामात्यादीनन्यांश्च यथासंबध्यमानकान् समाज्ञापयत्यस्तु वः
संविदितं यथा मया माता२२ पित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये अन्तर
त्रायां शिवकपद्रके वीरसेन२३ दन्तिकप्रत्ययपादावर्तशतं एतस्मादपरतः पादावर्तः पञ्चदश तथा अपरसोम्नि
स्कम्भसेनप्रत्ययपादावर्त्तशतं विंशाधिक' २४ पूर्वसीम्नि पादावर्तदश डोम्भिग्रामे पूर्वसीम्नि वर्द्धकिप्रत्ययपादावर्त नवतिः]
वज्रग्रामेपरसीम्नि ग्रामशिखरपादावर्तशतं २५ वी( ? )कि(?) दिनमहत्तरप्रत्यया अष्टाविंशति पादावर्तपरिसरा वापी ।
भुम्भुसपदके कुटुम्बि( म्बि ) बोटकप्रत्यया[च ]पादावर्तशतं २६ वापी च । एतत्सोद्रङ्गं सोपरिकरं सवातभूतधान्यहिरण्यादेयं सोत्पद्यमानविष्टी.
[ष्टि ]कं समस्तराजकीयानाम
૧ ઝરના દાનપત્રમાં આંહી મોજ પાઠ છે. ૨ આ વિસર્ગ ઉપરના સ્થાને લીધે જરા નીચે લખવામાં રાવેલ છે. . આ દશ અક્ષરો પ્રથમ કાંઈ કાતર્યું હતું તેના ઉપર ફરીથી કોતર્યો છે. ૪ આ બન્ને અક્ષરના સ્વર ચોખા છે, પણ વયજને કાવાળા છે. ત્રાંબામાં કાંઈક દોષ હોવાથી વ્યંજન કાતરેલા નથી,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com