SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्री अक्षरान्तरमांथी अमुक भाग पतरूं पहेलं १ ओं स्वस्ति वलभीतः प्रसभ ... ... ... ... १६ सहस्रोपजीव्यमान ... ... ... ... ... ... पतरूं बीजुं १७ धनुर्धरः प्रथमनरपतिसमभिसृष्टानामनुपालयिताः... ... १८ ... ... १९ परममाहेश्वरसामन्तमहाराजश्रीधरसेनः कुशली सर्वानेव ... २० ... ... ... ... ... ... वस्संविदितं यथा मया माता२१ पित्रोः पुण्याप्यायननिमित्तमात्मनश्चैहिकामुष्मिक यथाभिलषितफलावाप्तये ब्रह्मपुर निवासि भार्गवसगोत्रमैत्रायणरमनकवस २२ ब्रह्मचारिब्राह्मण च्छच्छराय विल्वखाभस्थल्यदीपनक पेथवटग्र[ग्रा ]मः विल्व____ खाभस्थलेरु( ल्याउ )त्तरसीन्नि भट्टाभदोदुत्तरतः वल्मीकात् २३ पूर्वतः अम्रिलिकवहादपरतः त्रिभिराघाटनैर्विशुद्धं पादावर्तशतं तथा त्रैवाष्टमे दिग्भागे वापी पञ्चविंग( श)त्पादावर्त्तप्रतिसरा २४ तथा झरिस्थल्यां वेलापद्रकग्रामपूर्वसीम्नि महापथाद्दक्षिणतः झञ्झकक्षेत्रात्पूर्वतः दधिकूपकसीमसन्ध्यपरतः भ्रामरकूल्य २५ ग्रामनिवासि खण्डकक्षेत्रादुत्तरत एवं चतुर्वि( भि )राघाटनैर्विशुद्धं पादावर्तशतं षष्ठयधिकं तथास्मिन्नेव दक्षिणसीम्नि पादावर्ताः २६ पञ्चविंश( श )तिः सर्वमेतत्सोद्रङ्गं सोपरिकरं . ... ... २७ .... भूमिच्छिद्रन्यायेन बलिचस्वैश्वदेवामिहोत्रातथा( तिथि ) पंचमहायज्ञिकना ( याज्ञिक )क्रियाणां समुत्सर्पणार्थआचन्द्रार्क ( की ) ३१ ... षष्टि वर्ष... ३२ ... ... स्वदत्तां परदत्तां वा ... ३३ स्वहस्तोमम महाराजश्रीधरसेनस्य दूतकश्चिर्बिरः लिखितं सन्धिविग्रहाधिकृत स्कंदभटेन २५२ चैत्र. व. ५ १ ॥. प्रा. सं. ४. पा. १-२ भाथी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy