SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ बलभी राजा ध्रुवसेन १ लानु एक दानपत्र ३७ अक्षरान्तर पतरूं पहेलु १ स्वस्ति जयस्कन्धावारात् खुड्डवेदीयग्रामवासकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुल२ बलसंपन्नमण्डलाभोगसंसक्तसंप्रहारशतलब्धप्रतापः प्रतापोपनतदानमाना३ जवोपार्जितानुरागानुरक्तमौलभृतमित्रश्रेणीबलावाप्तराज्यश्रीः श्रीसेनापतिभटार्क:४ तस्य सुतः तच्चरणरजोरुणनतपवित्रीकृतशिराः शिरोवनतशत्रुचूडाम( णि) ५ प्रभाविच्छुरितपादनखपतिदीधितिः दीनानाथजनोपजीव्यमानविभवः६ परममाहेश्वरः श्रीसेनापतिधरसेनः तस्यानुजस्तत्पादाभिप्रणामप्रशस्त ७ तरविमलमौलिमणिः मन्वादिप्रणीतविधिविधानधर्मा धर्मराज इव विहि८ तविनयव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगेकस्वामिना परमस्वा. ९ मिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपूतराजश्रीः परम१० माहेश्वरः श्रीमहाराजद्रोणसिंहः सिंह इव तस्यानुजस्वभुजबलपरा११ क्रमेण परगजघटानीकानामेकविजयि शरणैषिणां शरणमवबोद्धा१२ शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलो१३ पभोगदः परमभागवतः परमभट्टारकपादानुद्धयातो महासामन्त १४ महाप्रतीहारमहादण्डनायकमहाकार्ताकृतिकमहाराजश्रीध्रुवसेनः कुशली१५ सर्वानेव स्वानायुक्तकमहत्तरद्रांगिचाटभटादीन्समाज्ञा१३ पयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्या पतरूं बीजें १ प्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्ति२ निमित्तमाचन्द्राकार्णवक्षितिस्थितिसमकालीनः विहारस्य पतित३ विशीणप्रतिसंस्कारणायं धूपदीपतैलपुष्पोपयोगि च सस्मिद्रा ४ स्ताप्रक्षेपीयः सदित्यदानकरणः सवातभूतप्रत्यायः भूमिच्छिद्रन्यायेन ५ वलभ्यां स्वभागिनेयीपरमोपासिकादुड्डाकारितविहारप्रतिष्ठापितानां ६ भगवतां सम्यक्संबुद्धानां बुद्धानामार्यभिक्षुसंघस्य च पिण्डपातग्लानभेषज७ चीवरिकाद्युपयोगायानुपुंज्यपरान्ते पिप्पलरुङ्खरीग्रामो दत्त [ : ] यतः८ तत्राधिकृतानां यत्तत्रोत्पद्यते तदुद्दाहयतां न केनचित्पतिषेधो९ विचारणा वा कार्यास्मद्वंशजैरण्यनित्यं मानुष्यमस्थिराण्यैश्वर्याण्यपे१० क्ष्यायमस्मदायोनुमन्तव्यः यश्चाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स पंच ११ भिःमहापातकैश्च सोपपातकैश्च संयुक्तः स्यादत्र च व्यासोक्तः श्लोको भवति ॥ स्वदत्तां १२ परदत्तां वा यो हरेत वसुन्धरां गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्विषं१३ (स्व) हस्तो मममहासामन्तमहाप्रतीहारमहादण्डनायकमहाका कृतिक१४ म (हा) रा (ज) श्रीध्रुवसेनस्य...भोगिकवैकुन्धः लिखितं किककेन ॥ सं.२१६ माधवदि ३ १ मौलिभृतने पहले मौलभृत सूक्षया व्युि छ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy