________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
धम्मपदं
१-यमकवग्गो १--मनोपुब्बङगमा धम्मा मनोसेट्ठा मनोमया।
मनसा चे पदुठेन भासति' वा करोति वा ।
ततो 'नं दुक्खमन्वेति चक्कं 'व वहतो पदं ॥१॥ २--मनो पुब्बङगमा धम्मा मनोसेट्ठा मनोमया ।
मनसा चे पसन्नेन भासति वा करोति वा।
ततो'नं सुखमन्वेति छाया 'व अनपायिनी ॥२॥ ३--अक्कोच्छि में अबधि मं अजिनि मं अहासि मे ।
ये च तं उपनय्हन्ति वेरं तेसं न सम्मति ॥३॥ ४--अक्कोच्छि में अबधि में अजिनि मं अहासि मे ।
ये तं न" उपनय्हन्ति वेरं तेसूपसम्मति ॥४॥ ५--न हि वेरेन वेरानि सम्मन्तीध' कुदाचनं ।
अवेरेन च सम्मन्ति एस धम्मो सनन्तनो ॥५॥ ६--परे च न विजानन्ति मयमेत्थ यमामसे ।
ये च तत्थ विजानन्ति ततो सम्मन्ति मेधगा ॥६॥ ७--सुभानुपस्सिं विहरन्तं इन्द्रियेसु असंवुतं ।
भोजनम्हि' अमत्तनं कुसीतं हीनवीरियं । तं वे पसहति मारो वातो रुक्खं 'व दुब्बलं ॥७॥
• F. भासती। २P. ये। ३ F. उपनयिहन्ति, B. S. Si. P. गपनय्यन्ति । " B. नूपनगृहन्ति, S. नोपनय्हन्ति ।
B. तेसं उपसम्मति । F. B. सम्मन्तं इध। B. चामत्त । B. F. पसहती।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com