SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १९- धम्मटूवग्गो २५६ – न तेन होति धम्मट्ठो येनत्थं सहसा १ नये । यो च अत्थं अनत्थञ्च उभो निच्छेय्य पण्डितो ॥ १ ॥ २५७ – असाहसेन धम्मेन समेन नयती परे । धम्मस्स गुत्तो मेधावी धम्मट्ठोति पवुच्चति ॥ २ ॥ २५८ - न तेन पण्डितो होति यावता बहु भासति । खेमी अवेरी अभयो पण्डितो 'ति पवुच्चति ॥३॥ २५९— न तावता धम्मधरो यावता बहु भासति । यो च अप्पम्प सुत्वान धम्मं कायेन परसति । स वे धम्मधरो होति यो धम्मं नप्पमज्जति ॥ ४ ॥ २६०—न तेन थेरो होति येन स्स पलितं सिरो । परिपक्को वयो तस्स मोघजिण्णोति वुच्चति ॥५॥ २६१ – यहि सच्चञ्च धम्मो च अहिंसा समो मो । स वे वन्तमलो धीरो थेरो 'ति पवुच्चति || ६ || २६२—न वाक्करणमत्तेन वण्णपोक्खरताय वा । साधु रूपो नरो होति इस्सुकी मच्छरी सठो ॥७॥ २६३—यस्स चेतं समुच्छिन्नं मूलधन्वं समूहतं । स वन्तदोसो मेधावी साधुरूपो 'ति वुच्चति ॥८॥ २६४ – न मुण्डकेन समणो अब्बतो अलिकं भणं । इच्छालोभसमापन्नो समणो किं भविस्सति ||९|| २६५ – यो च समेति पापानि अणुं थूलानि सब्बसो । समितत्ता हि पापानं समणोति पवुच्चति ॥ १० ॥ 8 B. साहसा । ४ P. इच्छालोभ° । Shree Sudharmaswami Gyanbhandar-Umara, Surat * F. भवति । B. पापानि । ३ F. थविरो । [ ३७ www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy