SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १८-मलवग्गो २३५–पाण्डुपलासो'व' दानिसि, यमपुरिसापि च तं' उपट्टिता। उय्योगमुखे च तिट्ठसि पाथेय्यम्पि च ते न विज्जति ॥१॥ २३६–सो करोहि दीपमत्तनो खिप्पं वायम पण्डितो भव । निद्धन्तमलो अनङगणो दिब्बं अरियभूमिमेहिसि ॥२॥ २३७–उपनीतवयो च दानिसि सम्पयातोसि यमस्सः सन्तिके । वासोपि च ते " नत्थि अन्तरा' पाथेय्यम्पि च ते न विज्जति ॥३॥ २३८–सो करोहि दीपमत्तनो खिप्पं वायम पण्डितो भव । निद्धन्तमलो अनगणो न पुन जातिजरं उपेहिसि ॥४॥ २३९–अनुपुब्बेन मेधावी थोकथोकं' खणे खणे । कम्मारो रजतस्सेव निद्धमे मलमत्तनो ॥५॥ -अयसा 'व मलं समुट्ठितं तदुट्ठाय तमेव खादति । एवं अतिधोनचारिनं सानि कम्मानि१ ० नयन्ति दुग्गति ।।६।। -असज्झायमला मन्ता अनुट्ठानमला घरा। मलं वण्णस्स कोसज्जं पमादो रक्खतो मलं ॥७॥ २४२-मलित्थिया दुच्चरितं मच्छेरं ददतो मलं । मला वे पापका धम्मा अस्मिं लोके परम्हि च ॥८॥ २४३–ततो मला मलतरं अविज्जा परमं मलं । एतं मलं पहत्वान निम्मला होथ भिक्खवो ॥९॥ -सुजीवं अहिरिकेन काकसूरेन धंसिना। पक्खन्दिना पगब्भेन संकिलिट्टेन जीवितं ॥१०॥ २४१ २४४-सजी 'B. ते। २B. उपेहिसि। ३ B. नास्ति। B. वासो ते। ' B. अन्तरे। F. न पुनं। Si. थोकं थोकं । - B. समुट्ठाय । B. ततुट्ठाय । १० P. सककम्मानि । [ ३५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy