SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १६ - पियवग्गो २०९ -- अयोगे युञ्ञमत्तानं योगस्मिञ्च अयोजयं । अत्यं हित्वा पियग्गाही पिहेत' त्तानुयोगिनं ॥ १ ॥ २१०- - मा पियेहि समागच्छ' अप्पियेहि कुदाचनं । पियानं अदस्सनं दुक्खं अप्पियानञ्च दस्सनं ॥२॥ २११ -- तस्मापियं न कयिराथ पियापायो हि पापको । गन्था तेसं न विज्जन्ति येसं नत्थि पियाप्पियं ॥ ३ ॥ २१२ -- पियतो जायते सोको पियतो जायते भयं । पियतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ? ॥४॥ २१३ – पेमतो जायते सोको पेमतो जायते भयं । पेमतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ? ॥५॥ २१४ -- रतिया जायते सोको रतिया जायते भयं । ३ भयं ॥६॥ ३ रतिया विप्पमुत्तस्स नत्थि सोको कुतो २१५--कामतो जायते सोको कामतो जायते भयं । कामतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥ ७ ॥ २१६-तण्हाय जायते सोको तण्हाय जायते भयं । तण्हाय विप्पमुत्तस्स नत्थि सोको कुतो भयं ? ॥८॥ २१७—सीलदस्सनसम्पन्नं धम्मट्ठ सच्चवादिनं । अत्तनो कम्म कुब्बानं तं जनो कुरुते पियं ॥ ९ ॥ २१८—छन्दजातो अनक्खाते मनसा च फुटो सिया । कामेसु च अप्पटिबद्धचित्तो उद्धसोतो 'ति वुच्चति ॥ १० ॥ २१९ – चिरप्पवासि पुरिसं दूरतो सोत्थिमागतं । जातिमत्ता सुहज्जा च अभिनन्दन्ति आगतं ।। ११ ।। F. पियानं । 1 P. समागञ्छ । Shree Sudharmaswami Gyanbhandar-Umara, Surat P. जायती । ३१ www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy