SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ धम्मपदं २८] १८९–नेतं खो सरणं खेमं नेतं सरणमुत्तमं । नेतं सरणमागम्म सब्बदुक्खा पमुच्चति ॥११॥ १९०—यो च बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गतो । चत्तारि अरियसच्चानि' सम्मप्पज्ञाय पस्सति ॥१२॥ १९१-दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियञ्चट्ठङिगकं मग्गं दुक्खूपसमगामिनं ॥१३॥ १९२-एतं खो सरणं खेमं एतं सरणमुत्तमं । एतं सरणमागम्म सब्बदुक्खा पमुच्चति ॥१४॥ १९३-दुल्लभो पुरिसाजो न सो सब्बत्थ जायति । यत्थ सो जायति धीरो तं कुलं सुखमेधति ॥१५॥ १९४—सुखो बुद्धानं उप्पादो सुखा सद्धम्मदेसना । सुखा संघस्स सामग्गी समग्गानं तपो सुखो ॥१६॥ १९५-पूजारहे पूजयतो बुद्धे यदि व सावके । पपञ्चसमतिक्कन्ते तिण्णसोकपरिहवे ॥१७॥ १९६–ते तादिसे पूजयतो निब्बुते अकुतोभये । न सक्का पुञ्ज संखातु इमेत्तम्पि केनचि ॥१८॥ बुद्धवग्गो निद्वितो ॥१४॥ 'F. अर्यसच्चानि। २ F. अर्य। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy