SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १३-लोकवग्गो १६७-हीनं धम्मं न सेवेय्य, पमादेन न संवसे । मिच्छादिटुिं न सेवेय्य न सिया लोक-बड्ढनो' ॥१॥ १६८–उत्तिठे नप्पमज्जेय्य धम्मं सुचरितं चरे। धम्मचारी सुखं सेति अस्मिं लोके परम्हि च ॥२॥ १६९--धम्म चरे सुचरितं न तं दुच्चरितं चरे । धम्मचारी सुखं सेति अस्मिं लोके परम्हि च ॥३॥ १७०—यथा बुब्बुलकं पस्से यथा पस्से मरीचिकं । एवं लोकं अवेक्खन्तं मच्चुराजा न पस्सति ॥४॥ १७१–एथ पस्सथिमं लोकं चित्तं राजपथूपमं । यत्थ बाला विसीदन्ति, नत्थि सङगो विजानतं ।।५।। १७२–यो च पुब्बे पमज्जित्वा पच्छा सो नप्पमज्जति । सो'मं लोकं पभासेति अब्भा मुत्तो'व चन्दिमा ॥६॥ १७३–यस्स पापं कतं कम्मं कुसलेन पिधिय्यति । सो'मं लोकं पभासेति अब्भा मुत्तो'व चन्दिमा ॥७॥ १७४–अन्धभूतो अयं लोको तनुकेथ विपस्सति । सकुन्तो जालमुत्तो'व अप्पोसग्गाय गच्छति ॥८॥ १७५ --हंसा'दिच्चपथे यन्ति आकासे यन्ति इद्धिया। नीयन्ति धीरा लोकम्हा जेत्वा मारं सवाहिणि ॥९॥ १ P. लोकवद्धनो। ३ B. न पमज्जति । ५ P. पिधीयति । • B.F. सवाहनं। २P. राजरथपमं । " P. सो इमं । ६ P. अप्पोस्सग्गाय । [ २५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy