SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १२ – अत्तवग्गो १५७ - - अत्तान चे पियं जञा रक्खेय्य तं तिण्णमञ्जतरं यामं पटिजग्गेय्य निवेस । १५८ - - अत्तानं एव पठमं पटिरूपे २ अथञ्जमनुसासेय्य न किलिस्सेय्य पण्डितो ॥२॥ १५९–अत्तानञ्चे तथा कयिरा यथामनुसासति । सुदन्तो वत दमेथ अत्ता हि किर दुद्दमो ॥३॥ १६० - अत्ता हि अत्तनो नाथो को हि नाथो परो सिया । अत्तना' व सुदन्तेन नायं लभति दुल्लभं ॥४॥ १६१ – अत्तना' व ' कतं पापं अत्तजं ૧ अत्तसम्भवं । अभिमन्यति' दुम्मेघं वजिरं' 'व'स्ममयं मणि ॥५॥ १६२ -- यस्सच्चन्तदुस्सील्यं • मालुवा ११ सालमिवो ततं १ ३ । करोति सो तथत्तानं ' १३ यथा 'नं इच्छती दिसो ॥ ६ ॥ १६३ – सुकरानि असाधूनि अत्तनो अहितानि च । यं वे हितञ्च साधुञ्च तं वे १६४–यो सासनं अरहतं अरियानं १४ पटिक्कोसति दुम्मेघो दिट्ठि निस्साय फलानि कटुकस्सेव अत्तहञाय ' परमदुक्करं ॥७॥ .१५. १ P. नं। P. हि । • B. F. अभिमथति । १० • P. यस्स अच्चन्त - दुस्सील्यं १२ P. इव ओत्थतं । १५ P. अत्तघाय २ P. पतिरूपे । ५ B. लब्भति । ' F. वज्रं ८ । १३ P तथा त्तानं । सुरक्खितं । पण्डितो ॥ १ ॥ १६ Shree Sudharmaswami Gyanbhandar-Umara, Surat धम्मजीविनं । पापिकं । फुल्लति ' ह १८ ॥८॥ B. करिया F. B. हि । F. अम्हमनं P. फल्लति ; B. फलति । ११ F. मालवा । १४ F. अर्यानं । कया । [ २३ www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy