SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ११-जरावग्गो १४६-कोनु' हासो किमानन्दो निच्चं पज्जलिते सति । अन्धकारेन ओनद्धा पदीपं न गवेस्सथ ॥१॥ १४७–पस्स चित्तकतं विम्बं अरुकायं समुस्सितं । आतुरं बहुसङकप्पं यस्स नत्थि धुवं ठिति ॥२॥ १४८–परिजिण्णमिदं रूपं रोगनिड्डं पभडगुरं । भिज्जती पूतिसन्देहो मरणन्तं हि जीवितं ॥३॥ १४९–यानि'मानि अपत्यानि अलाबूनेव३ सारदे । कापोतकानि अट्ठीनि तानि दिस्वान का रति ॥४॥ १५०–अट्ठीनं नगरं कतं मंसलोहितलेपनं । यत्थ जरा च मच्चू च मानो मक्खो च ओहितो ॥५॥ १५१--जीरन्ति वे राजरथा सुचित्ता अथो सरीरम्पि जरं उपेति । सतं च धम्मो न जरं उपेति सन्तो ह वे सब्भि पवेदयन्ति ॥६॥ १५२-अप्पस्सुतायं पुरिसो बलिवद्दो'व जीरति । मंसानि तस्स बढन्ति पञ्जा तस्स न बड्ढति ॥७॥ १५३–अनेकजातिसंसारं सन्धाविस्सं अनिब्बिसं । गहकारकं गवेसन्तो दुक्खा जाति पुनप्पुनं ॥८॥ १५४---गहकारक! दिट्ठोसि पुन गेहं न काहसि । सब्बा ते फासुका भग्गा गहकूटं विसडिखतं । विसङखारगतं चित्तं तण्हानं खयमज्झगा ॥९॥ १B. किन्नु। २B. F. पभङगुणं । ३ P. अलापूनेव। [२१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy