SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १५१ [ लाट बासुदेवपुर ख दुःखार्त श्शोक संतप्तः वीरसिंह भूभुजः तं स्वराज्य वहिस्कृत्य वार्य्यमानो (पि) मंत्रिणा १३ निधाय स्वपौत्रं स्वराज्ये कर्ण मूलस्य चात्मजं विलपन्तीं प्रजां त्यक्त्वा वाणप्रस्थे जगामह १४ महिषी वकुलादेवी माधवी नाम्ना विश्रुता ॥ अजीजनत्पुत्रलोके रामार्जुन भीमोपम न् १५ संगतं विष्णु सायुज्यं पंचत्ये करणे विषि । क्रमेण चक्रुः वासन्ते शासनं बान्धवास्त्रयः १६ ज्येष्ठ सिद्धेश्वरो नाम विशालस्तु द्वितीयकः जातवान्ते धवलस्तु वीरनामा परोऽपि यः १७ बासुदेव स्ततो राजा धार्मिको घबलात्मजः ततो बभूवो नृपति भीमो भीम पराक्रमः ॥ १८ अम्बिका कुल सन्यो स्वेणु कुंज समन्विते । वासुदेवं पुरं भव्यं विष्णु विग्रह संयुतम् ॥१९ तत्पुत्रो बीरदेवस्तु रामनामा परोऽपेियः ॥ जातो हेमवती देव्यां चंन्द्र चौलुक्य वारिधेः २० शौर्ये राम समो वस्तु धर्मे धर्मसुतोऽपरः ॥ stararaan श्लोके चाश्रितेषु च शंकरः ॥२१ तन्महिषी सीतादेवी प्रेयसी पद संगता ॥ शची शिवा रमाभिश्च यालभत्समता भुवि ॥ २२ सीता प्रसूता रामाय सुतान् चत्वारि संख्यकान ॥ वासी देवोभवेषु ज्येष्ठ राम समो भुवि ॥ २३ सौमित्रेयोपमालोके महादेवः द्वितीयकः भरतेव कृष्णस्तत्र कीर्तिदेवोऽपि तद्रतः ॥ २४ एभिः पुत्रै स्समावृत्तः प्रजाभि चाभि पूजितः ॥ आहतस्तु द्विजैः रामोऽलभनाक सुखं भुविः ॥ २५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy