SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चौलुक्य चंद्रिका j श्री नागवर्धनका दान पत्र । द्वितीय पत्रक। १३ पराजयोपलब्धा परनामधेयः श्री नागवर्धनपादानुध्या १४ तपरम माहेश्वरः श्री पुलकेशी वल्लभः तस्यानुजो भ्रात्रा विजिता १५ रि सकलपक्षो धराश्रयः श्री जयसिंह वर्मराजः तस्य सूनुः त्रिभुवनाश्रयः १६ श्री नागवर्धनराजः सर्वानवागामी वर्तमान भविष्यांश्च नरप १७ तीन्स मनुर्दशयत्यस्तु वः संविदितं यथास्माभिर्गोपराष्ट्र विषयान्त १८ पाति बलेग्रामासोद्रक सपरिकर अचाट भट्ट प्रवेश्य प्राचन्द्राकार्णवं १९ क्षिति स्थिति समाकालिन मातापित्रोरुदि श्यात्मनश्च विपुलपुण्य यशोभि २० वृद्ध्यार्थं वल्लमकुंर विज्ञप्तिकया कापालेश्वरस्य गुगुल पूजा निमित्त २१ तन्निवासि महाव्रतिभ्य उपभोगाय सलिल पूर्वक प्रतिपादित स्तदस्मद्वंश्यै रन्यैश्चैवागामी नृपतिभिःशरदान चंचलं जीवीतमा कलय्यायमस्म हायोनु मन्तव्य। २३ प्रति पालितव्यश्चेत्युक्तं भगवताव्यासेन । बहुभि वसुधाभुक्ता राजभिस्स २४ गरादिभिः । यस्य यस्य यदाभूमिः तस्य तस्य तदा फल मिति । २५ स्वदत्तां परदत्तांवायो हरते वसुन्धरां । षष्ठि वर्षसहस्त्राणि विष्ठागां जायते कृमिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy