SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [ लाट नवसारिका खण्ड जनाश्रय श्री पुलकेशी का शासन पत्र। ११ ॐ स्वस्ति ॥ जयत्याविष्कृतविष्णोराहं क्षोभितार्णवम् । । दक्षिणोन्नत दंष्टाने र विश्रान्त भुवनं वपुः ॥ श्रीमतांसकलभुवनसंस्तूयमान मानव्यस । गोत्रा रणां हारितीपुत्राणां कार्तिकेयपरिरक्षणप्राप्तकल्याणपरंपराणां सप्त लोकमातृभि स्स १.प्तमातृभिरभिरक्षितानां भगवन्नारायणप्रसादसमासादित वाराह लाञ्छनानिक्षणे नक्षणे वशीकृताशेषमहिभृतांचौलुक्यानामान्वये। कमल युगल स्सत्याश्रय श्रीपृथिवीषल्लभमहाराजाधिराज परमेश्वर श्रीकीर्तिवर्मा राजस्तस्य सुत स्तत्पादानुध्यात पृथिवीपति श्रीहर्षवर्धनपराजयोपलब्धोग्रप्रतापः परम महेश्वरोऽ परनामासत्याश्रयः यः श्रीपुलकेशीवल्लभस्तस्यसुतस्तत्पादानुध्यातो इयक्रमागतराज्याश्रिय: परमभट्टारकस्सत्याश्रय:श्रीविक्रमादित्यराज स्तस्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy