SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ १.४ ] महासुदस्मनचरियं ३–कुरुधम्मचरियं' । पुनापरं यदा होमि इन्दपट्टे ( इन्दपत्ते) पुरुत्तमे राजा धनञ्जयो नाम कुसले दसहुपागतो ॥ १ ॥ कालिगट्ठा विसया ब्राह्मणा उपगच्छं (उपगञ्छु) मं आयाचं मं हत्थिनागं धनं मङ्गलसम्मतं ॥२॥ अवुट्टिको जनपदो दुब्भिक्खो छातको महा ददाहि पवरं नागं नीलं अजनसव्हयं ॥३॥ न मे याचकमनुपत्ते पटिक्खेपो अनुच्छवो मा मे भिज्जि समादानं दस्सामि विपुलं गजं ॥४॥ नागं गत्वा सोण्डाय भिङकारे रतनामये जलं हत्थे आकिरित्वा ब्राह्मणानं अदं गजं ॥५॥ तस्मि नागे पदिन्नम्हि अमच्चा एतदब्रवुं किन्नुतुरहं वरं नागं याचकानं पदस्ससि ॥६॥ धञ्जं मङ्गलसम्पन्नं सङगामविजयुत्तमं तस्मि नागे पदिन्नम्हि किन्ते रज्जं करिस्सतीति ॥७॥ रज्जम्पि मे ददे सब्बं सरीरं दज्जमत्तनो सब्बञ्चतं प्रियं मय्हं तस्मा नागमदासहन्ति ॥८॥ ४-महासुदस्मनचरियं । कुसावतिम्हि नगरे यदा आसि महीपति महासुदस्सनो नाम चक्कवत्ती महब्बलो ॥१॥ तत्थाहं दिवसे तिक्खत्तुं घोसापेमि तहिं तहि को कि इच्छति पत्थेति कस्स किं दीयतु धनं ॥२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३ • Cf. Kurudhamma Jātaka, Jātaka, Vol. II, 365-381. २ Capital city of Kurus. ५ Cf. Mahā Sudassana Jataka, Jātaka, Vol. I, 391-393. www.umaragyanbhandar.com
SR No.034488
Book TitleChariya Pitakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy