SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उपेक्खा पारमिता ३ - महालोमहंस परियं । सुसाने सेय्यं कप्पेमि छवट्ठिकं (उप) निधायहं गा (गो) मण्डला उपगन्त्वा रूपं दस्सेन्तिऽनप्पकं ॥ १ ॥ अपरे गन्धञ्च मालञ्च भोजनं विविधं बहु उपायनान्युपनेन्ति हट्टा संविग्गमानसा ॥ २ ॥ ये मे दुक्खं उपदहन्ति ये च देन्ति सुखं मम सब्बेस समको होमि दयकोपो न विज्जति ॥ ३ ॥ सुखदुक्खे तुलाभूतो यसेसु अयसेसु च सम्बत्थ समको होमि एसा मे उपेक्खापारमीति ॥४॥ उपेक्खापारमितानिट्ठिता । युधञ्जयो, सोमनस्सो, अयोघरभिसेन च सोणदण्डो, मूगपक्खो, कपिराजा, सच्चसव्हयो ॥ ५ ॥ वट्टको, मच्छराजा, च कण्हदीपायनो इसि सुतसोमो, पुन आसिं सामो, च एकराजहु उपेक्खापारमी आसि इति वृत्तं महेसिना ॥६॥ एवं बहुविधं दुक्खं सम्पत्ति च बहुविधा भवाभवे अनुभवित्वा पत्तो सम्बोधिमुत्तमं ॥ ७॥ दत्वा दातब्बकं दानं सीलं पूरेत्वा असेसतो, निक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं ॥८॥ ' Cf. Lomaharsa - Jataka, Jātaka, Vol. I, 389 – 391. Shree Sudharmaswami Gyanbhandar-Umara, Surat ३५ www.umaragyanbhandar.com
SR No.034488
Book TitleChariya Pitakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy