SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ asो परिच्छेदो तापारमिता १ - सुवण्णसाम - चरियं' । सामो यदा वने आसिं सक्केन अभिनिम्मितो पवने सीहव्यग्घे च मेत्तायमुपनामयि ॥ १ ॥ सीहव्यधेहि दीपेहि अच्छेहि महिसेहि च पसदमिगवराहेहि परिवारेत्वा वने वसिं ॥ २ ॥ न मं कोचि उत्तस्सति न पि भायामि सचि मेत्ताबलेनुपत्थद्धो रमामि पवने तदा ॥ ३ ॥ २- एकराज चरियं' । पुनापरं यदाहोमि एकराजाति विस्सुतो परमं सीलमधिट्ठाय पसासामि महामहिं ॥ १ ॥ दसकुसलकम्मपथे वत्तामि अनवसेसतो चतूहि सहवत्थूहि सगण्हामि महाजनं ॥ २ ॥ एवं मे अप्पमत्तस्स इवलोके परत्थ च दब्बसेनो उपागन्त्वा अच्छिन्दन्तो पुरं ममं ॥३॥ राजूपजीवे निगमे सबलट्ठे सरलट्ठके सब्बं हत्थगतं कत्वा कासुया निक्खनि ममं ॥ ४ ॥ ' Cf. Sāma Jātaka, Jātaka, Vol. VI, 61–95. * Cf. Ekarāja-Jātaka, Jātaka, Vol. III, 13–15. Shree Sudharmaswami Gyanbhandar-Umara, Surat ३३ www.umaragyanbhandar.com
SR No.034488
Book TitleChariya Pitakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy