SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २८ पञ्चमो परिच्छेदो सच्च पारमिता १ - कपिराज - चरियं' । यदा अहं कपि आसि नदीकूले दरीसये पीलितो सुंसुमारेन गमनं न लभामिऽहं ॥ १ ॥ यम्होकासे अहं ठत्वा ओरपारं पतामहं तत्थऽच्छि सत्थु - बधको कुम्भिलो रुद्ददस्सनो ॥२॥ सो मं असंसि एहीति, अहमेमीति तं वदि तस्स मत्थकमक्कम्म परकूले पतिट्ठहिं ॥ ३ ॥ न तस्स अलिकं भणितं यथा वाचं अकासहं सच्चेन मे समो नत्थि एसा मे सच्चपारमीति ॥४॥ २- सच्चसव्हयपण्डित - चरियं । पुनापरं यदा होमि तापसो सच्चसव्हया सच्चेन लोकं पालसिं समग्गं जनमकासहन्ति ॥ १ ॥ ३- वट्टपोतक - परियं । पुनापरं यदा होमि मगधे वट्टपोतको अजातपक्खो तरुणो मंसपेसि कुलावके ॥ १॥ १ Cf. Kapi - Jataka, Jātaka, Vol. II, 268-270. * Cf. Saccankira-Jātaka, Jātaka, Vol. I, 322-327. 3 Cf. Vatta-Jātaka, Jātaka, Vol. I, 212-215. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034488
Book TitleChariya Pitakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy