SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७२] बुद्धवंसो [ २६२५ अरिपज्जसं थोमयन्ता सदा धम्मरता जना बुज्झिस्सन्ति सतिमन्तो संसारसरिता नरा ॥१२॥ नगरं कपिलवत्थु मे राजा सुद्धोदनो पिता महं जनेतिका माता माया देवी ति बुच्चति ॥१३॥ एकतिसवस्सानि अगारं अज्झहं वर्सि रामो सुरामो सुभतो तयो पासादमुत्तमा ॥१४॥ चत्तारीससहस्सानि नारियो समलङ्कता भद्दकच्चा नाम नारी राहुलो नाम अनाजो ॥१५॥ निमित्ते चतुरो दिस्वा अस्सयानेन निक्खमि छब्बस्सं पधानचारं अचरि दुष्करं अहं ॥१६॥ वाराणसी इसिषतने चक्कं पवत्तित मया अहं गोतमसम्बुद्धो सरणं सब्बपाणिनं ॥१७॥ कोलितो उपतिस्सो च द्वे भिक्खू अग्गसावका आनन्दो नामुपट्टाको सन्तिकावचरो मम ॥१८॥ खेमा उप्पलवण्णा च भिक्खुनी अग्गसाविका चित्तो च हत्थाळवको अग्गुपट्ठाकुपासका ॥१९॥ नन्दमाता च उत्तरा अग्गुपट्ठिकुपासिका अहं अस्समूलत्थम्हि पत्तो सम्बोधि उत्तम ॥२०॥ व्यामप्पभा सदा महं सोळसहत्थमुग्गतो अप्पं वस्ससतं आयु इदानेतरहि विज्जति ॥२१॥ तावता तिट्ठमानोहं तारेमि जनतं बहुं ठपयित्वान धम्मोक्कं पच्छिमजनबोधनं ॥२२॥ अहं पि न चिटस्सेव सद्धि सावकसङ्घतो इधेव परिनिब्बिस्सं अग्गि वाहार सखया ॥२३॥ तानि च अतुलतेजानि इमानि च दसबलानि अयञ्च गुणवरदेहो द्वत्तिस लक्खणाचितो ॥२४॥ असदिसा पभासेत्वा सतरंसी व चप्पभा सब्बा समन्तरहेस्सन्ति ननुरित्ता सब्बसकाराति ॥२५॥ गोतमस्स भगवतो वंसो पञ्चवीसतिमो ॥२५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy