SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ २५।२४ ] कस्सपो [ ६७ समुद्दा च उत्तरा चेव अहेसु अग्गसाविका बोधि तस्स भगवतो उदम्वरो ति वुच्चति ॥२३॥ उग्गो च सोमदेवो च अहेसु अग्गुपट्ठका सीवला चेव सामा च अहेसु अग्गुपट्ठिका ॥२४॥ उच्चतरेन स बुद्धो तिसहत्थसमुग्गतो उक्का मुक्खे यथा कम्बु एवं रसीहि मणडितो ॥२५॥ तिस्सवस्ससहसानि आयु बुद्धस्स तावदे। तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥२६॥ धम्मचेति समुस्सित्वा धम्मदुस्सविभूसितं धम्मपुप्फगुळ कत्वा निब्बुतो सो ससावको ॥२७॥ महाविलासो तस्स जनो सिरिधम्मप्पकासनो सब्बं समन्तरहितं ननु रित्ता सब्बसखारा ॥२८॥ कोणागमनो सम्बुद्धो पब्बतारामम्हि निब्बुतो । धातु वित्थारिकं आसि तेसु तेसु पदेसतो ति ॥२९॥ कोणागमनस्स भगवतो वंसो तेवीसमो ॥२३॥ २५–कस्सपो ( २४ ) कोणागमनस्स अपरेन सम्बुद्धो द्विपदुत्तमो कस्सपो नाम नामेन धम्मराजा पभङकरो ॥१॥ सञ्छडित कुलमूलं बहनं पानभोजनं दत्वान याचके दानं पूरयित्वान मानसं उसभो व आलकं भेत्वा पत्तो सम्बोधिं उत्तमं ॥२॥ . धम्मचक्कप्पवत्तन्ते कस्सपे लोकनायके ॥ वीसतिकोटिसहस्सानं पठमाभिसमयो अहु ॥३॥ चतुमासं यदा बुद्धो लोके चरति चारिकं दसकोटिसहस्सानं दुतियाभिसमयो अहु ॥४॥ यमकं विकुब्बनं कत्वा आणधातुं पकित्तयि पञ्चकोटिसहस्सानं तितियाभिसमयो अहु ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy