SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६४ ] बुद्धवंसो [२३।२२ ककुसन्धस्स भगवतो एको आसि समागमो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ चत्तालीससहस्सानं तदा आसि समागमो दन्तभूमि अनुप्पत्तानं आसवादि-गणक्खया ॥७॥ अहं तेन समयेन खेमो नामासि खत्तियो तथागते जिनपुत्ते दानं दत्वा अनप्पकं ॥८॥ पत्ता च चीवरं दत्वा अञ्जनं मधुलट्टिकं इमे तं पत्थितं सव्वं पटियादेमि वरं वरं ॥९॥ सो पि मं मुनि व्याकासि ककुसन्धो विनायको इमम्हि भद्दके कप्पे अयं बुद्धो भविस्सति ॥१०॥ अहु कपिलव्हये रम्मे . . . . . . पे. . . . (२०१४) . . . . पे. . . . हेस्साम सम्मुखा इमं ॥११॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१२॥ नगरं खेमवती नाम खेमो नाम सहं तदा सब्बञ्जुतं गवेसन्तो पवजि तस्स सन्तिके ॥१३॥ ब्राह्मणो अग्गिदत्तो च आसि बुद्धस्स सो पिता विसाखा नाम जनिका ककुसन्धस्स महेसिनो ॥१४॥ वसि तत्थ खेमपुरे सम्बुद्धस्स महाकुलं नरानं पवरं सेट्ठ जातिमन्तं महायसं ॥१५॥ चतुवस्ससहस्सनि अगारं अज्झ सो वसि रुचि-सुरुचि-वड्ढणा तयो पासादमुत्तमा ॥१६॥ समतिससहस्सानि नारियो समलडकता विरोचमाना नाम नारी उत्तरो नाम अत्रजो ॥१७।। निमित्त चतुरो दिस्वा रथयानेन निक्खमि अनूनकं अट्ठमासं पधानं पदहि जिनो ॥१८॥ वह्मना याचितो सन्तो ककुसन्धो लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥१९॥ विधुरो सञ्जीवो नाम च अहेसु अग्गसावका बुद्धिजो नामुपट्ठाको ककुसन्धस्स सत्थुनो ॥२०॥ समा च कम्पनामा च अहेसं अग्गसावका वोधितस्स भगवतो सिरासो ति पवुच्चति ॥२१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy