SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तिस्सो सिद्धत्यो मुनिवरो बुद्धो अनोमारामम्हि निव्वुतो तत्थेव सो थूपवरो चतुयोजन मुग्गतो ति ॥ २४ ॥ १८।१७ ] सिद्धत्थस्स भगवतो वंसो सोळसमो ॥१६॥ १८ - तिस्सो ( १७ ) सिद्धत्थस्स अपरेन असमो अप्पटिपुग्गलो अनन्तसीलो अमितयसो तिस्सो लोकग्गनायको ॥१॥ तं अन्धकारं विधमित्वा ओभासेत्वा सदेवकं अनुकम्पको महावीरो लोके उप्पज्जि चक्खुमा ॥२॥ तस्सापि अतुला इद्धि अतुलसीलसमाधी च सब्बत्थ पारमिं गन्त्वा धम्मचक्कं पवत्तयि || ३ || सो बुद्धो दससहस्सम्हि विञ्ञापेसि गिरं सुचि कोटिसतसहस्सानि समिसु पठमे धम्मदेसने ॥ ४ ॥ दुतिये नवुतिकोटीनं तितिये सट्टकोटियो बन्धना सो विमोचेसि सम्पत्ते नरमरू तदा ||५|| सन्निपाता तो आसुं तिस्से लोकनायके खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ खीणासवसहस्सानं पठमो आसि समागमो नवुतिसत सहस्सानं दुतियो आसि समागमो असी तिसतसहस्सानं ततियो आसि समागमो खीणासवानं विमलानं पुम्फितानं विमुत्तिया ॥८॥ अहं तेन समयेन सुजातो नाम खत्तियो महाभोगं छड्डयित्वा पब्बजि इसि - पब्वज्जं ॥ ९ ॥ मपि पब्बजिते सन्ते उप्पज्जि लोकनायको बुद्धोति सद्दं सुत्वान पीति मे उपपज्जथ ॥ १०॥ दिब्बं मन्दारवं पुप्फं पदुमं पारिछत्तकं उभो हत्थेहि पगह धुनमानो उपागमं ॥ ११ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ॥७॥ [ ५३ www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy