SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४४ ] बुद्धवंसो [ १३।१२ पुनापरं सन्निपाते तिदिवोरोहने जिने पञ्चास सतसहस्सानं दुतियो आसि समागमो ॥९॥ उपसङकमन्तो नरवसभं तस्स यो अग्गसावको चतूहि सतसहस्सेहि सम्बुद्धं उपसंकमि ॥१०॥ अहं तेन समयेन चतुदीपम्हि इस्सरो अन्तलिक्खचरो आसि चक्कवत्ती महब्बलो ॥११॥ लोके अच्छरियं दिस्वा अब्भुतं लोकहंसनं उपगन्त्वान वन्दयिं सुजातं लोकनायकं ॥१२॥ चतुदीपे महारज्जं रतने सत्त उत्तमे बुद्धे नीयादयित्वान पब्बजि तस्स सन्तिके ॥१३॥ अरामिका जनपदे उट्टनं पचिपिडियं । उपनेन्ति भिक्खुसङ्घस्स पच्चयं सयनासनं ॥१४॥ सो पि मं बुद्धो व्याकासि दससहस्सम्हि इस्सरो तिसे कप्पसहस्सम्हि अयं बुद्धो भविस्सति ॥१५॥ पधानं पदहित्वान . . . . . पे. . . . . (४।१३) . . . . . . . . . हेस्साम सम्मुखा इमं ॥१६॥ तस्सापि वचनं सुत्वा भीय्यो हासं जने सहं अधिट्ठहिं वतं उग्गं दसपारं पूरिया ॥१७॥ । सुत्तन्तं विनयञ् चापि नवङग सत्थसासनं सब्बं परियापुणित्वान सोयिं जिनसासनं ॥१८॥ तत्थप्पमत्तो विहरन्तो ब्रह्म भावेत्वा भावनं अभिज्ञासु पारमिं गत्वा ब्रह्मलोकं अगच्छहं ॥१९॥ सुमङगलं नाम नगरं उग्गतो नाम खत्तियो माता पभावती नाम सुजातस्स महेसिनो ॥२०॥ नववस्ससहस्सानि अगार अज्झ सो वसि सिरि उपासिरि नन्दा तयो पासादमुत्तमा ॥२१॥ तेवीसतिसहस्सानि नारियो समलङकता सिरिनन्दा नाम नारी उपसेनो नाम अत्रजो ॥२२॥ निमित्त चतुरो दिस्वा अस्सयानेन निक्खमि अनूननवमासानि पधानं पदहि जिनो ॥२३॥ ब्रह्मना याचितो सन्तो सुजाते लोकनायको वत्ति चकं महावीरो सुमङ्गलुय्यानमुत्तमे ॥२४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy