SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ७.६ ] सोभितो [ ३१ तस्स योग पकित्तेन्तो धम्म देसेसि चक्खुमा तदा कोटिसहस्सानं ततियाभिसमयो अहु ॥७॥ सन्निपाता तयो आसु सोभतस्स महेसिनो खीणासवानं विमलानं सन्तचित्तं तादिनं ॥८॥ उग्गतो नाम सो राजा दानं देति नरुत्तमे तम्हि दाने समागञ्छु अरहन्ता सतकोटियो ॥९॥ पुनापरं पुरगणो दानं देति नरुत्तमे तदा नवुतिकोटिनं दुतियो आसि समागमो ॥१०॥ देवलोके वसित्वान यहा ओरोहति जिनो तदा असीतिकोटिनं ततियो आसि समागमो ॥१॥ अहं तेन समयेन सुजातो नाम ब्राह्मणो तदा ससावकं बुद्धं अन्नपानेन तप्पयिं ॥१२॥ सो पि मं बुद्धो व्याकासि सोभितो लोकनायको अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥१३॥ पधानं पदहित्वानो . . . . . . . . . . . . (४।१३) . . . . . . . . . . . . हेस्साम सम्मुखा इमं ॥१४॥ तस्सा पि वचनं सुत्वा हट्ठो संविग्गमानसो तमेव अत्थं अनुपत्तिया उग्गं धिर्ति अकासहं ॥१५॥ सुधम्म नगरं सुधम्मो नाम खत्तियो सुधम्मा नाम जनिका सोभितस्स महेसिनो ॥१६॥ नववस्ससहस्सानं अगारं अज्झसो वसि कुमुदो नळिरो पदुमो तयो पासादमुत्तमा ॥१७॥ असत्तति सहस्सानि नारियो समलकता समङगी नाम सा नारी सीहो नाम आसि अत्रजो ॥१८॥ निमित्ते चतुरो दिस्वा पासादेनाभिनिक्खमि सत्ताहं पधानचारं चरित्वा पुरिसुत्तमो ॥१९॥ ब्रह्मना याचितो सन्तो सोभितो लोकनायको वत्ति चक्कं महावीरो सुद्धमुय्यानमुत्तमे ॥२०॥ असमो च सुनेत्तो च अहेसु अग्गसावका अनुमो नामुपट्ठाको सोभितस्स महेसिनो ॥२१॥ नकुला च सुजाता च अहेसु अग्गसाविका बुज्झमानो च सो बुद्धो नागमले अवुज्झधा ॥२२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy