SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ५।४ ] सुमनो [ २७ अहं तेन समयन नागराजा महिद्धिको अतुलो नाम नामेन उस्सन्नकुसलपच्चयो ॥१५।। तदाहं नागभवना निक्खमित्वा सजातीहि नागानं दिब्बतुरियेहि ससघं जिनं उपट्ठहिं ॥१६॥ कोटिसतसहस्सानं अन्नपानेन तप्पयि पच्चेकदुस्सयुगं दत्वा सरणं तं उपागमि ॥१७॥ सो पि मं बुद्धो व्याकासि सुमनो लोकनायको अपरिमेय्ये इतौ कप्पे अयं बुद्धो भविस्सति ॥१८॥ पधानं पदहित्वान कत्वा दुक्करकारियं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥१९॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयिं उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥२०॥ मेखलं नाम नगरं सुदत्तो नाम खत्तियो सिरिमा नाम निका सुमनस्स महेसिनो ॥२१॥ नववस्ससहस्सानि अगारं अज्झसो वसि चन्दो सूचन्दो वटंसो च तयो पासादमुत्तमा ॥२२॥ तेसट्ठिसहस्सानि नारियो समलंकता वटंसिका नाम नारी अनुपमो नाम अत्रजो ॥२३॥ निमित्त चतुरो दिस्वा हत्थियानेन निक्खमि अनूनदसमासानि पधानं पदही जिनो ॥२४॥ ब्रह्मना याचितो सन्तो सुमनो लोकनायको वत्ति चक्कं महावीरो मेखले पूरवुत्तमे ॥२५॥ सरणो भावितत्तो च अहेसु अग्गसावका उदेनो नामुपट्ठाको सुमनस्स महेसिनो ॥२६॥ सोणा च उपसोणा च अविसू अग्गसाहेका सो पि बुद्धो अमितयसो नागमूले अबुज्झथा ॥२७॥ वरुणो च सरणो च अहेसु अग्गुपट्टका चाळा च उपचाळा च अहेसुं अग्गुपट्टिका ॥२८॥ उच्चतरेन सो बुद्धो नावुतिहत्थसमुग्गतो कञ्चनग्घियसंकासो दससहस्सी विरोचति ॥२९॥ नवुतिवस्ससहस्सानि आयु विज्जति तावदे तावता तित्थमानो सो तारेसि जनतं वह ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy