SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २ ॥ दीपङ्करो [ १७ यथापि उदकं नाम कल्याणे पापके जने । समं फरति सीतेन पवाहेति रजोमलं ॥१५९॥ तत्थेव त्वं पि हिताहिते समं मेत्ताय भावय । मेत्तापारमिं गत्वा सम्बोधिं पापुनिस्ससि ॥१६०?। न हेते एत्तका एव वुद्धधम्मा भविस्सरे । अङ्गे पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१६॥ विचिनन्तो तदा दक्खिं दसमं उपेक्खापारमि। पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१६२।। इमं त्वं दसमं ताव दळहं कत्वा समादिय ।। तुलाभूतो दळ्हो हुत्वा सम्बोधि पापुनिस्ससि ॥१६३॥ यथापि पठवी नाम निक्खितं असुचि सुचि । उपेक्खति उभोपेते कोपानुनायवज्जिता ॥१६४॥ तथेव त्वं पि सुखदुक्खे तुलाभूतो सदा भव । उपेखापारमितं गन्त्वा सम्बोधि पाणिस्ससि ॥१६५॥ एत्तका येव ते लोके ये धम्मा बोधिपाचना। तदुद्धं नत्थि अञ्चत्र दळ्हं तत्थ पतिट्रहा ॥१६६॥ इमे धम्मे सम्मसतो सभावरसलक्खणे । धम्मतेजेन वसुधा दससहस्सी पकंपथा ॥१६७॥ चलती रवती पुठवी उच्छुयन्तं व पीळितं । तेलयन्ते यथा चक्कं एवं कम्पति मेदिनि ॥१६८॥ यावता परिसा आसि बुद्धस्स परिवेसने। पवेधमाना सा तत्थ मुच्छिता सेति भूमिया ॥१६९।। घटानेकसहस्सानि कुम्भीनञ्च सता वहू । सञ्चुण्णमथिता तत्थ अज्ञमङ्गं पघट्टिता ॥१७०।। उब्बिग्गा तसिता भीता भन्ता व्याधितमानसा । महाजना समागम्म दीपकरं उपागमं ॥१७॥ किं भविस्सति लोकस्स कल्याणं अथ पापकं । सब्बो उपद्रुतो लोको तं विनोदेहि चक्खुमा ॥१७२।। तेसं ते तदा सञपेसि दीपकरो महामनि । विस्सत्था होथ मा भाथ इमस्मिं पठविकम्पने ॥१७३।। यं अहं अज्ज व्याकासि वुद्धो लोके भविस्सति । एसो सम्मसति धम्म पुब्बकं जिनसेवितं ॥१७४।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy