SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १२ ] बुद्धवंसो या पुब्बे बोधिसत्तानं पल्लङकवरं आभुजे निमित्तानि पदिस्सन्ति तानि अज्ज पदिस्सरे ॥८३॥ सीतं व्यपगतं होति उण्हने च उपसम्मति तानि अज्ज पदिस्सन्ति धुवं बद्धो भविस्ससि ॥८४॥ दससहस्सी लोकधातु निस्सद्दा होति निराकुला तानि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्ससि ॥८५॥ महावाता न वायन्ति न सन्दन्ति सवन्तियो तानि अज्ज पदिस्सन्ति धुवं वुद्धो भविस्ससि ।।८६।। थलजा दकजा पुप्फा सब्बे पुप्फन्ति तावदे ते पज्ज पुप्फिता सब्बे धुवं बुद्धो भविस्ससि ।।८७॥ लता वा यादिवा रुक्खा फलधरा होन्ति तावदे ते पज्ज फलिता सब्बे धुवं बुद्धो भविस्ससि ।।८८।। अकासत्था च भुमत्था रतना जोतन्ति तावदे ते पज्ज रतना जोतन्ति धुवं बुद्धो भविस्ससि ।।८९॥ मानुसका च दिब्बा च तुरिया वज्जन्ति तावदे ते पज्ज उभो अभिरवन्ति धुवं बुद्धो भविस्ससि ।।९।। विचित्तपुप्फा गगना अभिवस्सन्ति तावदे ते पि अज्ज पदिस्सन्ति धुवं बद्धो भविस्ससि ।।९।। महासमुद्दो आभुजति दससहस्सी पकम्पति ते पि अज्ज उभो अभिरवन्ति धुवं बुद्धो भविस्ससि ॥९२॥ निरये पि दससहस्सी अग्गी निब्बन्ति तावदे । ते पज्ज निवुता अग्गी धुवं बुद्धो भविस्ससि ॥९३॥ विमलो होति सुरियो सब्बा दिस्सन्ति तारका ते पि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्ससि ॥९४॥ अनोवट्रेन उदकं महीया उभिज्जि तावदे। तं पज्ज उब्भिज्जते महीया धुवं भविस्ससि ॥१५॥ सारागणा विरोचन्ति नक्खत्ता गगनमण्डले । विसाखा चन्दिमायुत्ता धुवं बुद्धो भविस्ससि ॥१६॥ विलासया दरीसया निक्खमन्ति सकासया । से पज्ज आस या छुद्धा धुवं बुद्धो भविस्ससि ॥९७॥ न होति अरति सत्तानं सन्तुट्ठा होन्ति तावदे । ते पज्ज सब्बे सन्तुद्रा धुवं बुद्धो भविस्ससि ॥९८॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy