SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ६ । बुद्धवंसो । २ अन्तरा न निवत्तेति चतुहत्थे चङकमे यथा सारिपुत्तो महापञ्ञो समाधिझानकोविदो ॥७४।। पञ्जाय पारमिप्पत्तो पुच्छति लोकनायकं :-||७४|| कीदिसो ते महावीर अभिनीहारो नरुत्तम कम्हि काले तया धीर पत्थिता बोधिमुत्तमा ? ॥७५।। दानं सीलन च नेक्खम्म पञ्जा-विरिया च कीदिसं खन्ति-सच्चं अधिट्ठानं मेत्तुपेक्खा च कीदिसा ? ॥७६।। दसपारमी तया धीर कीदिस लोकनायक कथं उपपारमी पुण्णा परमत्थपारमी कथं ? ॥७७।। तस्स पुट्ठो ब्याकासि करविकमधुरङगिरो निब्बापयन्तो हदयं हासयन्तो सदेवकं ॥७८॥ अतीतबुद्धानं जिनानं देसितं निकीळितं बुद्धपरम्परागतं पुब्बे निवासानुगताय बुद्धिया पकासयी लोकहितं सदेवके ॥७९॥ पीतिपामोज्जजननं सोकसल्लविनोदनं सव्वसम्पत्ति-पटिलाभं चित्तिकत्वा सुणाथ मे ॥८॥ मदनिम्मदनं सोकनुदं संसारपारिमोचनं सब्बदुक्खक्खयं मग्गं सक्कच्चं पटिपज्जथाति ॥८॥ रतन चकमन कण्डं निहितं ॥१॥ २–दीपङ्करो कप्पे च सतसहस्से च चतुरो च असङिखये अमरं नाम नगरं दसनेय्यं मनोरमं ॥१॥ दसहि सद्देहि अविवित्तं अन्नपानसमायुतं हत्थिसई अस्ससई भेरिसंखरथानि च ॥२॥ खादथ पिवथ चेव अन्नपानेन घोसितं नगरं सब्बडगसम्पन्नं सब्बकम्मं उपागतं ॥३॥ सत्तरतनसम्पन्न नानाजनसमाकुलं समिद्धं देवनगरं आवासं पुञकम्मिनं ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy