SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ [ २८६ ] असंघरं ताणं णिग्गमणं दो तेहियभणियं ठियामोति, पच्छा लोगो भणेज्जा एत्तिल्लयपि एते ण याणन्ति एवं पवयणोवधातो भवति, ठियामोतिय अणि ते लोगो चिंतेइ जाणते अवस्स वरिसइ ताघे लोगो घरछंदेण हलक्रुलियादी करेंति, तम्हा सवीसति राते मासे अभिग्रहीतं गृहीज्ञातमित्यर्थः । एत्य उगाथा एत्थेति, आसाढ चउम्मासिए पडिक्कते, पञ्चेहिं पञ्चेहिं दिवसेहिं गतेहिं, जत्थ जत्य वासावासयोग्गं खेत्तं पडिपुस्मतत्य तत्य पज्जोसवे यां, जाव सवीसइ रातो मासो, उस्सग्गेण पुण आसाढ़सुद्धदसमि पच्छ«, इयसत्तरी गाथा, एवं सत्तरी भवति, सवोसति राते मासे पज्जो सवेत्ता, कत्तिय पुणिमाए पहिकमित्ता, बितियदिवसे जिग्गयाण, पञ्चसत्तरी भद्दवयअमावसाए पज्जोसवेताणं, भद्दवयबहुलदसमीए असीति, मक्यबहुलपञ्चमीए पञ्चासीति सावणपुसिमाए पठत्ति, सावणसुद्धदसमीए पञ्चणवत्ति, सावण सुद्धपञ्चमीए सतं, सावण अमावसाए पंचुत्तरं सयं, सावणबहुलदसमीए दसुत्तरं सतं, सावणबहुलपञ्चमीए पणरसुत्तर सतं,आसाढ़पुसिमाए वीमुत्तरं सतं, कारणे पुण छम्मासितो जेठोत्ति उक्कोसो उग्गहो भवन्ति, कथं जति वा पच्छ अस्य व्याख्या, कत्तिएण गाथा उवहिए, आसाढ मासकप्पए कते वासावासपाउग्ग खेत्तासती, तत्थेव वासो कातव्बो, पञ्चहिं दिवसेहिं पज़्जोसवणा कप्पं कथिता, चाउम्मासिए चेव पज्जोसवेंति, तं पुण इमेण कारणेण मग्गसिर अत्थिज्जा जति वासति पच्छद्धं आलम्बणं मासं पड़ेति, चिरकलो, आसाढ़े वासा रत्तिया चत्तारि मग्गमिरोय एते छम्मासिओ जेट्ठोग्गहो, पत्थाणेहिं पवत्तेहिंपि णिग्गतवं । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy