________________
[ ल्ल ]
मासे गते पज्जो सर्वेति, तेसिं सप्तरी दिवसा जहसो वासा कालोगाहो भवति, कहं सत्तरी उच्यते, चउरहं मासाण विसुत्तरं दिवससतं भवति, सवीसति मासो पस्मासं दिवसा, ते वीसुत्तरमज्जतो साधितो, सेसा सप्तरी, जे भद्द्वय बहुलदस मीए पज्जोसवेंति, तेसिं असति दिवसा मझिमो वासा कालो गाहो भवति, सावण पुसिमाए पज्जो सवेंति तेसिं णिउति दिवसा मज्झिमो चेव वासकालो गाहो भवति, जे सावण बहुलदसमी पज्जोसवेंति तेसिं दसुत्तरं सतंमज्झिमो चेव वासा कालोगाहो भवति, जे आसाढ़पुसिमाए पज्जोसवेंति, तेसिं वीसुत्तर' दिवससय जेठो वासोग्गहोभवद सेसन्तरेषु दिवस
माण वत्त, पमातिप्पगारेहिं वरिसारत्तं एग्गखेत्ते, कत्तिय चम्मासिय, पडिवयाए अवस्स णिग्गंतव्वं, अह मग्गसिर मासे वासति चिरकल्ला जलाउलापंथा तो अववातेण एक उक्कोण तिमि वा दसराया जावतम्मि खेत्ते अच्छंति, मार्गसिर पौर्णमासीयावेत्यर्थः ॥ मग्गसिर पुसिमाए जं परतो जति चिरकल्ला पंथा वास वा गाढ़ अणावर वासति, जति विप्लवंतेहिं तहावि अवस्स ग्गिंतवं, अह ण णिग्गच्छति, तो चउगुरुगा, एवं पञ्चमासि तो जेठो गाहो जातो, काउण मास गाहा, जंमि खेत्त े कतो आसाढ़मासकप्पो तंच वासावास पाउग्गं खेत्ते अगं मिअलद्ध वास पाउग्गे खेत्त े जत्य आसाढ़ मासकप्पो कतो तत्थेव वासावास ठिता तीसे वासा वासे चिस्कल्लादिएहिं कारणेहिं तत्थेव मग्गसिर ठिता एवं सालंवणाण कारणे अववातेण छ मासितो जेठो गहो भवतीत्यर्थः ॥
उपरोक्त दोनुं पाठ मेरे देखने में भायेथे वैसेही छपा दिये हैं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com