SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ( २४ ) द्यनिर्द्धितो सौ संवत्सरस्ततो विंशतिरात्रि दिनानि, अथ सन्द्रोसो ततः स विंशतिरात्रं मासं यावदनभिगृहीतं कव्यं, तेण विभक्ति व्यत्यया ततः परं विंशति रात्र मासा चोद्धमभिगृहीतं निञ्चितं कर्त्तव्यं गृहिचातच गृहस्थानां पुच्छतां ज्ञापना कर्त्तव्या यथा वयमत्र वर्षाकाले स्थिता एतच्च गृहिज्ञातं कार्त्तिकमासं यावत् कर्तव्यं किं पुनः कारणम् कियति काले व्यतीत एव गृहिज्ञातं क्रियते नावगित्यत्रोच्यते ॥ असिवाइ कारणेहिं अहवा वासं ण सुट्टु आरढुं अभिवडियंमि बोसा हयरेड सवीसह मासो ॥ कदाचित्तत्क्षेत्रे अशिवं भवेत् आदिशब्दात् राजदुष्टादिकं वा भयमुपआग्रेत एवमादिभिः कारणे अथवा तत्र क्षेत्रे न वर्ष वर्षितुमारधं येन धाम्यनिष्पत्तिरुपजायते ततश्च प्रथममेव स्थिता वयमित्युक्ते पश्चादशिवादि कारणे समुपस्थिते यदि गच्छन्ति ततो लोको ब्रूयात् अहे। एते आत्मानं सर्वज्ञ पुत्र तयाख्यापयन्ति परं न किमपि जानन्ति सृषावाद वा भाषन्ते स्थिता. स्म इति भणित्वा सम्प्रति गच्छन्तीति । अथाशिवादि कारणेषु सञ्जातेषु अपि न गच्छति तत आज्ञाऽतिक्रमणादि दोषा अपिच स्थिता स्म इत्युक्ते गृहस्था चिन्तयेयुरवश्यं वर्ष भविष्यति येनेति वर्षा रात्रमत्र स्थिताः ततो धान्यंविक्रीणीयुः गृहं वाच्छादयेयुः इलादीनि वा स्थापयेयुः यतएव मता अभिवर्द्धितवर्षे विंशतिरात्रे गते इतरेषु च त्रिषु चन्द्रसम्वत्सरेषु सविंशतिरात्रे मासे गले गृहिज्ञानं कुर्वन्ति ॥ gree पणगं पणगं कारणीयं, जाव सवीसह नासो, इड दसमी ठियाण, आसाडीपुसिमोसरणं ॥ अत्रेति आषाढ़ पूर्णि मायां स्थिताः पञ्चाहं याबदेव संस्त रकं इनडादिति • 1 , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy