SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ आग (काण्डाः) ४ १ - प्रकीर्ण-काण्ड:(संकीर्णः) २-अधिकार - काण्डः प्रकीर्ण - मिश्रः ३- प्रसन्न ४- तिङन्तकाण्डः -:2011⁄2 भट्टिकाव्यस्य काण्ड-वर्ग-पथ संख्याऽनुक्रमः - विभागाः (वर्गाः) २२ व्याकरण- रीत्या परिच्छेदाः (वर्गाः) ४ ५,९७ - १०० टाघि, १०१ - १०३ प्र०, ५ - सीता हरणः राम१०४ - ४ आमधि० प्रवासः २२ २- ५ – ७, प्र०, ८–१० दुहादि- द्विकर्माधि०, ६ - सुग्रीवाभिषेकः ११ – १५ प्र०, १६ – ३४ सिजधि०, ३५ – ३९ श्रमधि०, ४०–४५ प्र०, ४६ – ६७ कृत्याधि०, ६८ - ७० प्र०, ७१ - ८६ निरुपपदकृदधि०, ८७ - ९४ – १०८ खजधि०, १०९ – १११ ७ - सीताऽन्वेषणम् डाधि०, ११२ – १४३ सोपपदकृदधि०, कथानक रीत्या सर्गाः १- राम संभवः २- सीता-परिणयः ३ - राम प्रवासः | १ - अलङ्कार - दर्शनम् - शब्दाऽलङ्कारः १ - २१; अर्थालङ्कारः २२–७४; - माधुर्य-प्रदर्शनम् - भाविकत्व - प्र० -भाषा-समावेशः - २७ ताच्छी लिककृदधि०, २८ – ३३ निरधिकार कृदधि०, ३४ - ६७ भावे कर्त ० कृदधि०, ६८ - ७७ स्त्रीलिङ्गाधि०, ७८ —८५ कृदधि०, ८६–९० प्र०, ९१ ८ - अशोकवनिका-भङ्गः - १०९ ङित्वाधि०, | ३ - १ - ६९ आत्मनेपदाधि०, ७० - ८४ कारकाधि०, ८५ - ९३ कर्मप्रवचनी ९ - मारुति-संयमः याधि०, ९४ – १३१ अनभिहितेऽधि०, ४-१-७ – प्र०, ८ – ११ सिचिवृद्ध्यधि०, १२ - २२ इट्प्रतिषेधाधि०, २३ – ५७ इड्विध्यधि० ५८–६६ सत्वाधि०, ६७ – ९१ षत्वाधि०, ९२ १०९ णत्वाधि०, ११० – १३७ प्रकी० | १ – लिङ् - विलसितः ( पू. भू. का. ) - | २ - लुङ् - वि० (सा. भू. का. ) - ३- लट् - वि० (-भ. का . ) - | ४ - लङ् - वि० ( अ. भू. का. ) - - लट् - वि० ( वर्त. का.) - लिङ् - वि० (विध्यर्धः ) ७- लोट् - वि० ( आ-र्थः) ८ – लङ् – वि० (सं. र्थः) |९ - लुट् - वि० (अ. भ. कां.) १० - सीताऽभिज्ञानदर्शनम् | ११ - लङ्का गतप्रभातवर्णनम् | १२ - विभीषणाऽऽगमनम् | १३ - सेतुबन्धनम् १४ - शर-बन्धुः | १५ - कुम्भकर्ण वधः | १६ - रावण- विलापः १७. -वधः | १८ - विभीषण- प्रलापः | १९ - विभीषणाऽभिषेकः २२ |२० | २१ - संशोधनम् | २२ - अयोध्याप्रत्यागमनम् -सीता-प्रत्याख्यानम् पद्य संख्या २७ ५५ ५६ ४५ १०८ १४३ १०८ १३१ १३७ ७४ ४७ ८७ ५० ११३ १२३ ४२ ११२ ४२ ३० ३७ २३ ३५ १६२४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy