SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- ४५ ।।३।१२०।' इत्यण् । वाक्यं वचनम् । यदा दर्पण मदेन हेतुना स जामदग्यः नाजीगणत् न गणितवान् । १९९६। गण संख्याने ।' इत्यस्यादन्तत्वाब वृद्धिः । '२३१५। चङि ।६।१।१५।' इति द्विर्वचनम् । '२५७३। ई च गणः। ७।४।९७।' इति अभ्यासस्येकारः। तदा कुमारो रामो धनुर्काकार्षीत् आकृ. ष्टवान् । '१०५९। ष आकर्षणे।' स्पृशमृशेत्यादिनोपसंख्यानेन सिचि पक्षे रूपम् । हलन्तलक्षणा वृद्धिः । '२९५। ष-ढोः कः सि ।।२।४।' इति कत्वम् । कृतदारकर्मापि पुत्रः पितरि जीवति कुमार इति व्यपदिश्यते । गर्भयतीति गर्भः । गुरुर्बाणो गर्भो यस्य धनुषः । लोकांश्च स्वप्रभावाद्विजितान् । तस्य परशुरामस्य । अलावीत् छिन्नवान् । लुनाते डि सिचि वृद्धौ रूपम् । समुच्छिद्यन्तामस्य लोका इति अमोघमनं मुक्तवानित्यर्थः । ततःप्रभृति तस्य सर्व तेजोऽपहृतम् ॥ ८१-जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्य-शनैर-शङ्कम् ॥ वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेक-मुखानि मार्गान्. ॥५४॥ जित इत्यादि-जिते नृपारौ । परशुरामे बलानि सैन्यानि मार्गन् पथः । जगाहिरे अवष्टब्धवन्ति । वृद्धस्य राज्ञो दशरथस्यानुमते सति गच्छतेति । जामदग्यसंरम्भादसुमनांसि सुमनांसि सन्ति सुमनीभवन्ति बलानि । २१२१। अरुमन-1५।४।५॥' इत्यादिना च्वावन्त्यस्य लोपे '२११८॥ अस्य च्वौ ।।४।३२।' इतीत्वे रूपम् । शब्दायमानानि । भशनैः सुष्टु शब्दं कुर्वाणानि । एवं जितस्तथा जितो नृपारिरिति । '२६७३ । शब्द-वैर-३।१।१७।' इत्यादिना क्यङ् । अशकं निर्भयं जगाहिरे इति क्रियाविशेषणम् । अनेक मुखानि पृथग्भूतानि पूर्व भयेन बहुलीभूतत्वादनीकानां बहुवचनमिति ॥ ८२-अथ पुरु-जव-योगान् नेदयद् दूर-संस्थं दवयदति-रयेण प्राप्तमुर्वी-विभागम् ॥ क्लम-रहितमंचेतन नीरजीकारित-क्ष्मां, बलमुपहित-शोभा तूर्णमायादयोध्याम् ॥५५॥ १-'प्रभूतं प्रचुर प्राज्यमदभ्रं बहुलं बहु ॥ ११०९। पुरुहूः पुरु भूयिष्ठं स्फारं भूयशू च भूरि च." २–'sथ शीघ्रं त्वरितं लघु क्षिप्रमर द्रुतम् ॥ ७३ । सत्वरं चपलं पूर्णम-विलम्बितमाशु च. ॥ ३-पद्येऽस्मिन्वृत्तं मालिनी । तलक्षणम्-वामभागीय षड्विंशतितमाङ्क (२६) पच-टीकनान्तर्दृष्टव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy