________________
तथा लक्ष्य रूपे कथानके श्री-राम-संभवो नाम प्रथमः सर्गः- १३ १६३।' इत्यादिना करप् । तैरुपायंसत स्त्रीकृतानि । उपपूर्वो यमिः स्वीकरणे वर्तते । तस्मात्कर्मणि लुङ् । '२२५८। आत्मनेपदेषु ।।१।५।' इत्यादिना अदादेशः । २६९७। हनः सिच् । १।२।१४।' इति ज्ञापकादनुनासिकलोपाभावः ॥ ततस्ते रामादयो गुणिनो मानसानि मनांसि । प्रज्ञादित्वात्स्वार्थे णः । भिनवृत्तीनि नानाविधप्रवृत्तीनि विषयेषु तानि मानसान्यपि जनानां समं साधारणम् । क्रियाविशेषणम् । अध्यवात्सुरध्युषितवन्तः । अधिपूर्वाद्वसेः सिचि '२२६७। वद-ब्रज-७।२।३।' इत्यादिना वृद्धिः । '२३४२। सः सि-७।४।४९।' इति तत्वम् । '२२२६। सिजभ्यस्त-।३।४।१०९।' हति जुस् । ५४४। उपानु- . १॥४॥४८॥' इत्यादिनाऽधिकरणस्य कर्मसंज्ञा ॥
१७-ततो-भ्यगाद् गाधि-सुतः क्षितीन्द्र
रक्षोभिरैभ्याहत-कर्म-वृत्तिः॥ रामं वरीतुं परिरक्षणा-थै,
राजाऽऽजिहत् तं मधुपर्क-पाणिः ॥ तत इत्यादि-तेषु रामादिषु तथाभूतेषु । गाधिसुतो विश्वामित्रः । क्षितीन्द्रं राजानमभ्यगादभिगतवान् । इणो गादेशः । '२२२३। गाति-स्था-२॥४॥ ७७।' इत्यादिना सिचो लुक् । रक्षोभिर्निशाचरैरभ्याहताभिभूता यागादेः कर्मणो वृत्तिः प्रवृत्तिर्यस्येति । रामं वरीतुं प्रार्थयितुम् । '२३९१॥ वृतो वा ७।२।३८।' इति इटो दीर्घत्वम् । परिरक्षणार्थं । विहन्यमानस्य कर्मण इत्यर्थः । तं गा. धिसुतम् । आजिहत् पूजितवान् । '१८६४ । भर्ह पूजायाम्' इति स्वार्थिकण्यन्तश्चौरादिको गृह्यते न भौवादिकः । तस्माद्धेतुमण्णिचात्र न भवितव्यम् । '२३१२। णि-श्रि-३।१४।' इत्यादिना चङ् । णिलोपः । '२२४३। द्विर्वचनेऽचि ।।११५९।' इति स्थानिवद्भावात् । २१७६। अजादेर्द्वितीयस्य ।६।१२।' इति हिशब्दो द्विरुच्यते । रेफस्य न । '२४४६॥ नन्द्राः ।६।।३।' इति प्रतिषेधः । चुत्वम् । आद । वृद्धिः । मधुपर्कपाणिः । दधिघृतमधून्येकीकृतानि मधुपर्क इत्युच्यते । तस्मिन् पात्रे स्थितः पाणिर्यस्येति विग्रहः । 'सप्तम्युपमाने-' इत्यादिना उत्तरपदलोपी समासः । पात्रादुद्धृत्य मधुपर्केण पूजिलवानिस्यर्थः॥
१८-ऐषीः पुनर-जन्म-जयाय यत् त्वं,
रूपाऽऽदि-बोधान न्यवृतच् च यत् ते, ॥ तत्त्वान्यबुद्धाः प्रतनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्.॥
१-७४३॥ अथ गाधेयो विश्वामित्रश् च कौशिकः ॥ इति ना० भ० । २-१४७ । श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ।' इति ना० भ० ।
भ० का०२ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com