SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८८ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः, दिव आकाशस्य । कर्मणि षष्ठी । २४४७। विभाषोणोंः ।।२।३।' इति ङित्वपक्षे उवङ् । अङित्त्वपक्षे च गुणः । कुरुतेति '२२३४॥ सार्वधातुकमपित् ।।२।४।' इति डिस्वे विकरणस्य गुणो न भवति । तस्य चार्धधातुकत्वात् अङित्त्वे धातोगुणः । '२४६७। अत उत् सार्वधातुके ।६।४।११०।' इति उत् ॥ कालापकम् ९४-९७५२८-लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम् ॥ निर्जित्य शक्रमानीता ददृशुर् यां सुर-स्त्रियः॥९४॥ लङ्कामित्यादि-यां पुरी नाम्ना लङ्कां सुरत्रियो ददृशुः दृष्टवत्यः । २२४२। असंयोगाल्लिद कित् ।।२।५।' इति कित्त्वम् । तां यातेति वक्ष्यमाणेन सम्बन्धः । गिरेः सुवेलस्य मूर्ध्नि स्थितां राक्षसेन्द्रेण पालितामिति दुर्गमत्वमाख्यातम् । शक्रं निर्जित्य सुरस्त्रिय आनीता इति च रावणस्य माहात्म्यम् ॥ ५२९-बभूव या ऽधिशैलेन्द्रं मृदित्वैवैन्द्र-गोचरम् ॥ कुषित्वा जगतां सारं सैका शङ्के कृता भुवि. ॥१५॥ बभूवेत्यादि-अधिशैलेन्द्रं शैलेन्द्रस्य सुमेरोपरि । सप्तम्यर्थेऽव्ययीभावः। इन्द्रगोचरमिन्द्रनिलयममरावत्याख्यं मृदित्वेव तिरस्कृत्वेव बभूव । '३३९३। इन्धि-भवतिभ्यां च ।।२।६।' इति कित्त्वम् । जगतां सारं कुषित्वा निष्कुष्य । सैका भुवि कृता निर्मितेत्यहं शङ्के । तां यात मृदित्वा कुषित्वेति ३३२२॥ न क्त्वा सेट ।।२।१८।' इति कित्त्वप्रतिषेधे प्राले ३२२३॥ मृड-मृद-१२।७।' इत्यादिना कित्त्वम् ॥ ५३०-अ-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैः॥ उदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता.९६ अमृडित्वेत्यादि-सहस्राक्षमिन्द्रममृडित्वा असुखिनं कृत्वा । निजैः आत्मीयैः कौशलैः चिरं क्लिशित्वा प्रयत्नं कृत्वा । उदित्वा अमिधायालं पर्याप्तमेवं करिष्यामीति । यत्नात् महता प्रयासेन सैका धात्रा विनिर्मिता । पूर्ववकित्त्वम् ॥ ५३१-मुषित्वा धन-दं पापो यां गृहीत्वा ऽवसद् द्विषन्, ॥ तां रुदित्वैव शक्रेण यात लङ्कामुपेक्षिताम्. ॥ ९७ ॥ मुषित्वेत्यादि-मुषित्वा धनदं वैश्रवणं तस्मात्पुरं पुष्पकं च विमानमपहतम्। पापः पापाचरणात् यां गृहीत्वा अवसत् उषितः । द्विषन् शत्रुः । शक्रेण रुदित्वेवोपेक्षितामवधीरिताम् । '२६०९। रुद-विद-१२' इति कित्त्वम् । तत्र चकारेण क्वेत्यनुवर्तते ॥ १-७६ । कुबेरस्-त्र्यम्बक-सखो यक्षराड् गुह्यकेश्वरः । मनुष्य-धर्मा धन-दो राजराजो धनाधिपः ॥ इति मा० म०॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy