SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७४ प्रकाशसहिता पुराणेषु श्रद्धावतः पौराणषु श्रवणकीर्तनादिष्वधिकारः, इतरस्य स्मार्तेष्वधिकार इत्युक्तमाक्षिपति-नन्विति । निर्णिक्तः प्रक्षालितः शङ्कापको यस्याः। एकदेशे पुराणादिरूपे, एकदेशान्तरे स्मृत्यादिरूपे । एकदेशविषयां श्रद्धाम् प्रकारान्तरेण दूषयति-अपि चेति । तन्निबन्धना चेत् = स्वतःप्रामाण्यनिबन्धना चेत् । तन्निबन्धना श्रद्धानिबन्धना व्यवस्थेति। इदमसांप्रतधर्मव्रम्हविषयशास्त्रयोः प्रामाण्यस्याविशिष्टत्वेऽपि श्रद्धाया व्यवस्थितत्वात् । यो ह्यकर्त्तारमात्मानमवगमयन्तीरुपनिषदोऽपि न श्रद्धत्ते स एव कर्मविधीनाद्रियते, अत एव हि तस्यैव तत्राधिकारोनेतरस्य, अन्यथा हि सर्वस्यापि सर्वत्राधिकारोऽभविष्यद्, न च तथाऽस्ति, एवमिहापि वक्तदोषविरहादेकतुलाऽऽरूढ़ेषु सर्वशास्त्रषु समानगरिमसत्सर्गसिद्धाऽपि श्रद्धा कुत्र चित् कुतश्चित् प्रतिबन्धकाददृष्टादुदाहरणभासदर्शनाचार्थान्तरपरत्वशङ्काकलङ्कन कुण्ठीकियते तदुपपन्नं तन्निबन्धना व्यवस्थेति । दूषयति-इदमिति । श्रद्धाकृतव्यवस्थामपपादयति-यो होति। विपक्ष वाधकमाह-अन्यथेति । कुतश्चिदित्येतद्विवृणोति-अदृष्टादित्यादिना । उदाहरणाभासैर्वा ग्रामेऽयमेक एवाद्वितीयः पुरुष इतिवदेकमेवाद्वितीयमित्यादिवेदान्तानामर्थान्तरपरत्वमिति भवति शङ्का । ___ भक्तरप्यधिकारिविशेषणत्वं पुराणवचनैरेवावगः म्यते, श्रीवियणुपुराणे तावद् यन्नामकीर्तनं भक्तथा विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावक इति, अत्र च भक्तिशब्देन भगवदालम्बनो रत्याख्यः स्थायी भावोऽभिधीयते, न भजनमात्रं तस्य कीर्तनशब्देनोपायेषूपात्तत्वात् , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy