________________
प्रकाशसहिता
तदाऽव्यभिचरितक्रतु संबन्धिदेवताद्वारा कीर्तनं पर्णतान्यायेन त्वङ्ग न चैवमस्ति ततश्च हरिरित्यवशेनाहेत्यादौ हरिशद्वेनाभिहितस्योपांशुयाजदेवतात्वे मानाभावान्नाव्यभिचरितक्रतुसंबन्ध इति भावः । पदार्थसंबन्धमुखेनेति । श्रव्यभिचरितक्रतुसंबन्धिपदार्थद्वारेत्यर्थः । पर्णमयीवाक्येऽपि फल परत्वं किन्न स्यादत श्राह - पर्णेति । क्रियामनाश्रित्येति । . दतेन्द्रिय कामस्येत्यादौ शिक्यस्थस्यापि दन इन्द्रियफलसाधनत्वापत्तेरिति भावः । ननु तर्हि होमक्रियामाश्रित्य यथा दघ्नः फलसाधनत्वं विधीयते तथा पर्णत्वस्यापि ऋतु क्रियामाश्रित्यापापश्लोकश्रवणफलसाधनत्वं विधीयतां तत्राह प्रदेशान्तरेति । प्रकरणप्राप्तायां हि क्रियायामाश्रयाश्रयिसंबन्धोऽनूद्यते फलसंबन्धो विधीयते दभेन्द्रिय कामस्येत्यादौ, न चात्र क्रतुक्रिया प्रकरणप्राप्ता प्रदेशान्तरवर्तित्वादिति भावः । नन्वनेनैव वाक्येनाश्रयाश्रयिसंबन्धो विधीयतां तत्राह - वियेति । पर्णमयीत्वस्येति शेषः । क्रियासंबन्धः क्रियया सहाश्रयाश्रयिसंबन्धः। विधीयत इति । पर्णमयीवाक्य इति शेषः । फलश्रुतेर्न स पापमित्याद्यायाः नामकीर्तनवाक्येषु वैषम्यमाह-इहेति । पृथग्ध्येति । उत्तरमीमांसायां तृतीय उद्गीथो
२४
"
१ - उदीच्य मीमांसायां तृतीयाध्याये तृतीयपादे कर्माङ्गावबद्धोपासनानियम राहित्याधिकरणे "त निर्धारणानियमस्तद्द्दष्टेः पृथग्ध्य प्रतिबन्धः फलम् | ३ | ३ ४२ इति सूत्रे अद्वैतभाष्ये "डोमेत्येतदक्षरमुद्गीथमुपासीते"त्यादीनि कर्माङ्गाश्रितानि विज्ञानानि नित्यान्यनित्यानि वेति संदिा प्रयोगवचनपरिग्रहानित्यानीति पूर्वपक्षयित्वा तेषूपासनाकर्मसु निर्धारणस्योपासनस्यानियमो ऽनित्यता सिद्धान्तिता श्रुत्यैव तेतोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदे' त्यैवंरूपया छान्दोग्ये; तद्दृष्ट ेः = अनियमदर्शनाद्, युक्तं चैतद् हि यतः कर्मापेक्षयोपासनायाः पृथक फलमप्रतिबन्धः कर्मसमृद्धिः, तत्रैव वीर्य्यवत्तरं भवतीत्यत्रत्यतरपा पक्षद्वयेऽपि फलसूचनादिति शंकराचार्यपादा अभिप्रयन्ति स्म । विशिष्टाद्वैते श्रीभाष्ये रामानुजाचार्यपादा अप्येवमेव व्याचचक्षिरे । शुद्धाद्वैतेऽणुभाष्ये तु प्रकृतसूत्रभावं वल्लभाचार्यपादा यादृशं प्रत्यपीपदन् तादृशोऽत्र टीकाकृदभीष्टानुगुण्यमाधातुमुदासीनः । द्वैताद्वैते वेदान्त पारिजात सौरभ भाष्येऽपि निम्बार्काचार्यपादाः प्रथमपथद्वयमेवात्सस्नुः । द्वैते पूर्णप्रज्ञदर्शने श्रीगोविन्दभाष्ये च श्रीमदानन्ततीर्थं भगवस्पादतदनुगाचार्य्यं विहिताऽश्रत्य व्याख्याऽन्यादृशसिद्धान्तपरा नैतट्टीक के शेपोद्बलिनीति, अनौपनिषदपञ्चप्रस्थानीप्रदर्शनस्येदमेव तात्पय्यंयन्मूलकारैर्यादृशार्थं प्रमापयितुं समुपन्यासि नैनमुत्तरमीमांसाप्रस्थानेषु कोऽपि विरुणद्धि मनागपीति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com