SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता वत् । ततश्च “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकशृणोती"त्यादिफलश्रुतेरिव पापक्षयफलश्रुतेरप्यर्थवादत्वं परार्थत्वात् , तदयुक्तं; परार्थत्वासिद्धः, ध्यायन् कृते यजन् यजत्रेतायां द्वापरेऽर्चयन् । यदानोति तदाप्नोति कलौ संकीर्त्य केशवमिति, ध्यानयज्ञाचनकायें युगभेदेन कीर्तनस्य व्यवस्थापितत्वाद् । नन्वस्यार्थवादत्वात् कथं तद्वलेन पर्णमयीन्यायप्रतिक्षेपः? उच्यते-फलांशस्तावदास्तांध्यानयज्ञार्चनानां युगभेदेन व्यवस्थया श्रेयोहेतुत्वानुवाद एवार्थवादत्वे नावकल्पते, स्तुतावनुपयोगात् स्तुतिर्हि न देशकालव्यवस्थामवलम्बते, अपि त्वदेशकालेऽपि स्तुत्यर्थस्य पुरुषार्थत्वम् । ननु न कीर्तनमिह स्तूयते, अपि तु कलिः, युगान्तरेषु महता प्रयासेन यत्साध्यते तत्कलावल्पेनेति, एवमपि कृतादिषु ध्यानादीनां व्यवस्था नोच्यते किं तु यत् कृतादिषु ध्यानयज्ञार्चनैराप्नोति तत्कलो कीर्तनेनैवेति वक्तव्यं, न च तथोच्यते, उत्तरोत्तरयुगोत्कर्षमुखेन प्रतिपादने कलेः सर्वोत्कर्षविवक्षायां विरम्य व्यापारः प्रसज्जेत, तस्मान्न स्तुतिपरमिदम् अपि तु फलपरमिति । ननु व्यवस्थावाक्यं तावदास्ताम् इतरेषां पुनः पर्णमयीन्यायेनार्थवादत्वं भविष्यति, ततश्च व्यवस्थावाक्यस्यापि कीर्तनविषयत्वादर्थवादत्वमेव भविष्यति, मैगं, सिद्धे व्यवस्थावाक्यस्थार्थवादत्वे पर्णमयीन्यायावतारः; अवतीर्णे पर्णमयीन्याये च तेषामर्थवादत्वम् ; अर्थवादत्वे च तेषां व्यवस्थावाक्यस्य चार्थवादत्वमिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy